पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमो निवर्तनाप्रतिषादकत्वम् । त्वम् । 'नास्ति' इत्यत्र हस्तीतिसत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपक्षमसत्त्वं गमयति । तदिह लिङयस्ता- वत्प्रवर्त्तना । अतस्तेन सम्बध्यमानो न प्रवर्तनाप- तिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणे 'अयं मां निवर्तयति इति निवृत्त्यनुकलव्यापारनिवर्त्तनायाः प्रती- तेः । अतश्च सर्वत्र निषेधेषु निवर्तनव वाक्याथः । . वादसम्भवं वक्ष्यामः । नच लिङर्थनिवर्तमाया अपि समानाभिधान- श्रुत्या विषयलाभः । ब्राह्मणकर्मकहन नावच्छिन्नाया एव भावनाया विषयत्वात् , तया तस्या आतीतेः । नच नअर्थनिवत्तेनाया विषय लाभाऽपि सर्वथा वाक्यीयः, यस्य पदान्तरीयेणापि येनार्थनाव- च्छिन्नार्थबोधकत्तनियमः स तज्जन्यस्तवच्छिन्नार्थवाधः श्रीन एवेति सर्वाधिकरणाद्याकरग्रन्थे प्रसिद्धन्वान् अतश्चति । 'न कलशं भक्षयेद्' 'न दीभितो जुहोनि' 'नातिरात्र षोडशिनं गृह्णाति' इसत्र यद्यपि कचिनिषेधस्य प्र- त्यवायहेतुत्वं, परत्र ऋतुफलप्रतिबन्धकत्वम् , अन्यत्र तदन्तरे- णेवाभावस्य ऋतुफलजनकत्वयिति वैषम्यपस्ति, तथाऽपि तस्य मानान्तरसहकृतनिवर्तनयैवाक्षेपलभ्यत्वानाम्माकमिष्टसाधननावि. धिवादिनामिव कचिद् व्युत्पत्तिवैचित्र्यकल्पनागारवमित्याशयः । ननु भवतु निधेषु निवर्त्तनाया वाक्यार्थत्वं तन्निवाहस्तु नवा लिङश्चाभावपवर्तनागोचरमसिद्धशक्तिभ्यामेव सम्भवति, तथा- हि-यजेतेसादौ ताबदाख्यातजन्यकृत्यपरप यायभावनात्मकपट- त्तिप्रतीतिमपेक्ष्यानुकूलव्यापारमात्रशक्तेन लिङादिना प्रवर्तनाप्रती- तिः क्रियत इति प्रागुक्तं, आख्याताभिहिता च कृतिधात्वथाव- च्छिन्ना प्रवृत्तिरित्युच्यते, धावप्रतियोगिकनाभिहिनाभावावच्छि