पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नओ निवर्तनापतिपादकत्वम् । ४२९ सदर्थद्योतको तौ तु वाचकः स विचार्यत' इति । असत्यापि च निपातान्तराणां द्योतकत्वे नन एव द्योतक- त्वमभ्युपेयम् , तथा सत्येवाब्राह्मण इत्यादौ नद्योतितशक्तिकेन ब्राह्मग पदेन ब्राह्मण भिन्नवोधे सति उत्तरपदार्थप्राधान्येन तव- पुरुषत्वनिर्वाहात् । नन्वेवं वार्तिककारैः केवलनबो निवर्तनाभिधायिनो 'यत् ब्रा- ह्मणं हन्यात्तन्न' इति वचनव्यक्तियथोपन्यस्ता. यथा वा नविथ्यो- रुभयोनिवर्तनाभिधायित्वे हननस्यापि रागतः प्राप्तर्वस्तुत्तमपे. क्ष्य 'यह्राह्मण हननं तन्न कुर्याद्'इतिवचनव्यक्तिदर्शिता. एकस्मिन् पदे धात्वंशेऽनुवादः प्रत्ययांश विधिरिति वैकृप्यासम्भवात, शब्द. वृत्तमपक्ष्य 'यो ब्राह्मणस्तं न हन्याद्'इतिवचनव्यक्तिर्दर्शिता तथा केवलविधेर्निवर्तनाभिधायित्वे तदभिप्रेतेऽन्याऽपि वचनव्यकिः प्रदश्येत । प्रदर्शनीया भवतेति चेत् । उभयोरभिधायित्वे या वचन- व्यक्तिः केवलविध्यभिधायित्वेऽपि तस्या एव स्वीकारात् , द्योतक स्यापि नओऽवश्योचार्यत्वात् । किश्च विरोधियात्रे क्लप्तशक्त्यैव नो निवर्त्तनाप्रतीतिरुच्यते ?, निवर्तनात्वेन प्रतीत्यै शक्यतरं वा स्त्री. क्रियते । नाधो, निवर्तनात्वेन प्रतीत्यभावे 'अयं मां निवर्तयति' इति व्यवहारासम्भवापत्तः, यथैव हि तदन्यवाचिनाऽपि नना तदन्यत्व- मकारक एव बोधो जन्यते एवं तद्विरोधिवाचिनाऽपि तद्विरोधित्वप्र- कारक एव जनयितुमुचितः । एतेन विधिसमभिव्याहृतस्य ननः क्लृप्तशक्त्यै निवर्तनाभिधायित्वमिति भवदेवीयो द्वितीयोऽपि प्रका- रो निरस्तः । वाचकद्योतकत्वान्याप्रसिद्धयोर्विधिना परीसकल्प नाया अन्याय्यत्वाच्च । यस्य यद्वाचकत्वमविवक्षितस्वार्थकयत्समभि- व्याहारलभ्यं तत्समभिव्याहारस्य तत्र द्योतकत्वात् । न द्वितीयः । यतः प्रवर्तनाव निवर्तनाया अपि धात्वर्थानुरक्तभावनाविषयत्वमा वश्याभ्युपेयम्, एकविषयत्वेनैव विरोधनिर्वाहातू, विधिवभिषेपस्या- . %3D