पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. नबो निवर्तनाप्रतिपादकत्वम् । धेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षणादिप्रकारचतुष्टय- निरूपणेन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात्पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम् ।। तथा हि-यथा विधयः प्रेरणामभिदधतः स्वप्रवर्त्त- कत्वनिर्वाहार्थ विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षि- पन्तः पुरुषं तत्र प्रवर्त्तयन्ति, एवं 'न कलों भक्षयेद'- इत्यादयो निषेधा अपि निवर्तनामभिदधतः स्वनि- वर्तकत्वनिर्वाहार्थ निषेभ्यस्य कलञ्जभक्षणादेः अनर्थ- हेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्त्तयन्ति । ननु कथं निषेधानां निवर्त्तनाप्रतिपादकत्वम् ? यावता न भक्षयेन हन्तव्य इत्येवमादावव्यवधानेन स्याभ्युपेयत्वात् वैश्वदेवीशब्देन विश्वान् देवानुद्दिश्यामिक्षापदेन द्रव्याविधौ च न बलाबलान्तराणि सम्भवन्तीत्यपि सुधीभि- रूह्यम् । अनति । हिंसादिनिषेधेऽनर्थो नरकादिदुःखं तद्धतु- हिमादीति पारूये पम् । 'नातिराने पोडशिनं गृहाति'इत्यादी अर्थः प्रकृततुफलमात्र अतद्धतुः कर्म पोडशिग्रहणं तस्य तद्गतातिशयहेतुन्वात् । 'दीक्षिनो न जुहोति'इसादी अर्थः क्रतु- फलपेव, तदहेतुत्वं तद्धतुविपरीतरूपयत्वम् , तत्प्रतिबन्धकत्व- मिति यावत् । तादृशं कर्माग्निहोत्रादि । एवं च नात्र सकल. निषेधाव्यापित्तदोषः । भाट्टकदेशिनां मतमाशङ्कते-न बिति । अव्यवधानेनेति । यद्यपि धात्वर्थीदव्यवहितं कलञ्जादि, तथा ऽपि समासं विना न तदन्वययोग्यतेति दुराशयः । नच प्रागभावा-