पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- यदगुणसम्बन्धं बोधयति स चेत्सम्बन्धः शास्त्रान्तरप्र- तिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्यशा- खात् । तच्च शास्त्रान्तरं विधिर्वाऽर्थवादो वेत्यत्रानाद- रः । तत्राग्निहोत्रशब्देऽग्निसम्बन्धबोधकं शास्त्रान्तरं विधिरेव । वैश्वदेवशब्दश्च विश्वेदेवसम्बन्धं कर्मणि बो- धयात । विश्वेदेवसम्बन्धश्चाष्टम यागेषु 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्व मित्यर्थवादावगतः । न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किं चि. प्रमाणमस्ति । अत एव 'ज्योतिष्टोमेन स्वर्गकामो यजते' त्यत्र ज्योतिष्टोमशब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा' इत्यर्थवादावगतज्योतिः सम्बन्धं निमित्ती- वापत्तिः तेषामपि लाक्षणिकतया तादृशगुणसम्बन्धकर्मबोधकत्वात् । नच लाक्षणिकानां गङ्गादिपदानां लक्ष्यतावच्छेद कीभूतनीरत्वादि- प्रकारकबोधजनकत्वनियमान दर्शादिपदानां तथा बोधकत्वं स- म्भवतीति वाच्यम् । गङ्गापदगतसांप्रतिकलक्षणाययोजनभूतस्य तीर गतप्राशस्त्यमत्य यम्य निर्वाहाय गङ्गापदेपि गङ्गासम्बन्धित्वेनैव तीरे बोधकतायां दक्तुमुचितत्वात् । अन्यथाऽवर्तमाने वर्तमानोक्तिः स्तुत्यर्थेति हेत्वधिकरणाद्याकरोक्तनिस्तात्पर्यकत्वापत्तेः । यदि हि भूत भविष्यदर्थ कलकारणव वर्तमानार्थकलकारेणापि भूतताधाका- रेण भूतादिकालोबोध्यते तदा को विशेषो वर्तमानातौ यदि य. स्तुत्यर्थी भवति नेनरोक्तिरिति । नचैवमालङ्कारिकमतानुसारेण गङ्गात्ववर्तमानत्वादिप्रकारक एव बोधोलक्षणया स्वीक्रियतामिति 11