पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- न यजेत इत्यत्र वैश्वदेव शब्देनाष्टौ यागानन्द्य प्राची- नप्रवणविधानं तत्र सिद्धं भवति । तदाक्यस्यासत्वे ऽनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात्। अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवै- तद्धाक्यप्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नाम- धेयम् । न च तत्र तत्प्रख्यशास्त्रं निमित्तं सम्भवति सप्तसु विश्वेदेवाऽप्राप्तेः अतो न वैश्वदेवशब्दस्य तत्प्रख्यशास्त्रानामधेयत्वमिति । नापि तव्यपदेशात् । तादृशस्य व्यपदेशस्यानप- लम्भाल । अतश्च वैश्वदेवशब्दस्य नामधेयवे उक्तप्र- कारचतुष्टयस्यानिमित्तत्वादुत्पत्तिशिष्टगुणवलीयस्त्वमेव निमित्तम् ।। तथा हि बैश्वदेवेन यजेतेत्यत्र न तावदप्रकृतक- मानुवादेन देवताविधानं सम्भवति तेषामत्रानुपस्थि- तेः । नापि देवताविशिष्टकर्मान्तरविधानं सम्भवति गौ- खापत्तः । अष्टौ हवींषीत्यनन्यगतिकलिङ्गविरोधात् । अनोऽनेन वाक्येन प्रकृतकर्मानुवादेन देवता विधीय- ल इति वक्तव्यम् । तत्रामिक्षायागे विश्वेदेवप्राप्तेः स- तनु यागेवनेन वाक्येन विश्वदवा विधीयन्त इति वक्तव्यम् । न च तत्सम्भवाति । तेषामुत्पत्तिशिष्टाग्न्या- धवरोधात । आकाझ्या हि सम्बन्धो भवति । आग्ने-