पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदापौरुषेयत्वकथनम् । सर्वज्ञेश्वरस्य ज्ञानप्रामाण्याविशेषेण तदुभयवचसोर्विशेषस्य व- क्तुमशक्तरित्याशयः । अथ वेदः पौरुषेयः(१) वाक्यत्वात् काठकादिसमाख्या- ( १ ) अत्र पौरुषेयत्वं नाम न पुरुषनिवर्त्यत्वमा तथा सति नै- यायिकनये वर्णानां क्षणिकत्वेन तत्समुदायरूपवेदस्य प्रतिपुरुषं वे दाध्ययनसमये भिन्नत्वेन जन्यतया तत्साधने अस्मदादिनिर्मितत्वव्य- वहारोपत्त्या परमेश्वरप्रणीता वेदा इति तेषां सिद्धान्तानुपपत्तिः नहि अनेनानुमानेन नैयायिका वेदानां भ्रमप्रमादादिदोषवत्पुरुषप्रणीतत्वम नुमन्यन्ते किन्तु ईश्वरप्रणीतत्वम् । नच तदिदानीमुच्चार्यमाणे समाना- नुपूर्वीकेऽपि वेदेऽस्मदुञ्चारणजन्ये समस्ति ईश्वरोच्चारिताया आ- नुपूर्व्या अस्मदुच्चरितायाश्च साजात्येऽपि परस्परमभेदाभावात् त- व्यक्तितोऽस्मदुच्चारितानुपूर्व्या भिन्नत्वात् यथाहि गावचलनादिकं नर्तकः करोति शिक्ष्यमाणा नर्तक्यपि तदनुकरोति न तु तामेव करो. ति तद्गात्रचलनव्यक्त्यपेक्षया नर्तकीनिष्ठगात्रचलनव्यक्तभिन्नत्वात् तद्वत् उपाध्यायोच्चारिता याऽऽनुपूर्वी न तामेवोच्चारयति माणवकः, किन्तु तत्सजातीयमानुपूर्व्यन्तरमेवञ्च प्रतिपुरुषं वेदनिर्मातृत्वप्रसङ्गः येषामपि मीमांसकानां मते वर्णा नित्यास्तेषां वर्णानां नित्यत्वेपि पदा- नां नित्यत्वं न शक्यते समास्थातुम् । आनुपूर्वीभेदवन्तोहि वर्णाः पदं न च वर्णानां नित्यविभूनां देशतः कालतो वा पौर्वापर्यमिति अभि- व्यक्तिधर्म एवानुपूर्वोत्यास्थेयं तथा च कथं तदुपगृहीतानां वर्णानां पदता नित्या भविष्यति पदानित्यतया च वाक्यानित्यतापि व्याख्याता भवति एवं सति वाक्यसमुदायरूपस्य वेदस्यापि कथं नित्यत्वं, कि- न्तु पुरुषभेदेन भिन्नत्वमेवेति पुरुषर्षानवय॑त्वमात्रमेव चेत्पौरुषेयत्वं तर्हि मीमांसकं प्रति सिद्धसाधनं स्यात् अध्यापकपरम्परया पुरुषज. न्यत्वस्य तैरप्यङ्गोकारात् अतः पुरुषस्वातन्त्र्यमेव पौरुषेयत्वं तद्भाव- श्वापौरुषेयत्वं यथाहुर्भहाः “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता" स्वातन्त्र्यं च पूर्वपूर्वानुपूर्वीमनपेक्ष्योच्चारणं तच्च महाभारतादौ व्यासादीनामस्ति व्यासोच्चारणात्पूर्व तत्सजातीयोचारणस्याजात. त्वात् एतादृशोच्चारणविषयत्वरूपं पौरुषेयत्वं महाभारतादिग्रन्थ- स्यास्ति, अध्यापकानां वेदेषु तादृशमुच्चारणं नास्ति, किन्तु ईश्वर- स्यैवेति तनिर्मितत्वमेव, नत्वस्मदादिनिर्मितत्वप्रसङ्गः ईश्वरस्य सर्व-