पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामघयाकरणम् । ४११ गुणविशिष्टस्याग्नेः प्रकाशनाद्विशिष्टस्यैव देवतात्वा- पात इति । तदपि न, होमानुवादेन देवताद्वयविधानेऽपि स- वत्र मन्त्रवर्णयोलिङ्गादय प्राप्तिसम्भवात्तबिध्यानर्थक्या- तु । मिश्रलिङ्गमन्त्रविधिपयुदस्तयोः प्रतिप्रसवार्थ विधा- नेऽपि तद्विधिगतयोः सायम्प्रातःशब्दयोरानर्थक्यं, विधीयमानयोर्मन्त्रयोर्व्यवस्थयैव प्राप्तिसम्भवात। तत्प्रका- श्ययोर्देवतयोर्व्यवस्थितत्वात । अनुवादत्वोक्तिस्तूभयत्र तुल्येति । मान्त्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देव- तात्वं न गुणविशिष्टस्य । यदग्नये चति वाक्ये 'अ- ग्नेः पूर्वाहुति' रित्यत्र च केवलस्यैवाग्नेः सङ्कीर्तनात्के- वलस्यैव देवतात्वावगतेः। यथा ह्युपांशुयाजे विष्ण्वा- सायमित्यादिः। मन्त्रवर्णप्राप्तस्येत्यत्र मिश्रलिजेत्यादिः। प्रतिप्र. सवार्थ विधानपीति । कालद्वयगतदेवताप्रकाशकतया द्वयोरपि मिश्रलिज मन्त्रयोः कालद्वयेयव्यवस्थया प्राप्तयोव्यवस्थार्थत्वेन वा- न्यादिविधियन्मिश्रीलङ्गकमन्त्रविध्युपपत्तेर्न तद्वोन केवला- न्यादिलिगकमन्त्रयोः पर्युदासप्रसक्तिरित्याशयेनैपोपि । नच मि- श्रलिङ्गकमन्त्रयोमुख्याग्निसूर्यपदसामानाधिकरण्यानुरोधेन जघन्य- सूर्याग्निपदयोगाण्याऽग्निसूर्यपरत्वाद्यवस्थितदेवताप्रकाशनार्थत्वेन व्यवस्थयव प्राप्तिरितिशक्षा, न्यायमुधोदाहना दुभाभ्यां सायं हूयते, उभाभ्यां प्रातः न देवताभ्यः समदं दधाति इत्येवरूपात्तद्विधि वाक्यशेष तत्तद्गताग्निसूर्यशब्दयोः सामानाधिकरण्यवाधात् सूक्तवा- कन्यायेन मिश्रलिङ्गकमन्त्रयोः स्वाहाकारस्य स्वतन्त्रपदत्वाङ्गीकारे- n