पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयप्रकरणम् । दबाधो याद प्रजापतये जुहोतीति केवलं प्रजापति- विधानं स्यात् । विधीयमानस्तु प्रजापतिर्मन्त्रवर्णप्राप्त- मग्निमनूद्य तत्समुच्चितो होमोद्देशेन विधीयते । समु- चितोभयविधानापेक्षयाऽन्यतः प्राप्तमग्निमनूद्य तत्स- मुच्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बा- धकत्वं, निरपेक्षविधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन वि. धानात्तुल्यार्थत्वेन विकल्प प्रसक्ते प्रजापतेर्न पाक्षिकम- ग्निबाधकत्वं, समुच्चयविधानात्, एवं मन्त्रवर्णप्राप्तम- ग्निनूमद्य तत्समुच्चितप्रजापतिविधानपि न बाधक- त्वमिति तुल्यम् । यत्वग्नर्मान्त्रणिकत्वे 'अग्निज्योतिज्योतिः सूर्यः स्वाहा' इति मिश्रलिङ्गमन्त्रवर्णबलात्सायंहोमस्य दिदैव- वापत्तिरिति । सत्समुच्चितति । अत्र वरदराजः पूर्वप्रवृत्ताग्निविधिमपेक्ष्य प्रजापतिर्विधीयमान उत्पत्तिशिष्टगुणावद्धे उत्पन्न शिष्ट इव न नि- वेशं लभेत अग्निसमुचितप्रजापतिविधेश्चानेः प्रजापति पति शेष- त्वं प्रसज्येत सोमविशिष्टयागविधेरिव यागं प्रति सोमस्येत्याह । तत्र द्वितीयदोषपरिहारार्थमन्यतः पाप्ताग्निपरामर्शी तच्छन्दः अन्य- तः प्राप्तहोमाभिषवसमानकर्तृकत्वविशिष्टभक्षणविधिनार्थयहोमाभि- पवयोन भक्षणातत्वं तथाऽर्न प्रजापत्यङ्गत्वमित्याशयः । आद्यं परिहर्तुं । यथाचेति । अग्निवाधकत्वमिति भावपत्य- ८२