पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । क्त्यर्थेनान्वयात । तस्याप्राधान्यात । अतश्च नाग्नीषो- मादिवदग्निप्रजापत्योर्देवतात्वमिति । अन्ये त्वाचार्या आहुः-'यदग्नये च प्रजापतये च सायं जुहोति' इति वाक्यं नाग्नेः प्रापकम् , । हो- मानुवादेन प्रजापतिविधानात् । न च विनिगमनावि- रहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव श्रितमेकमेव कल्पयितुमुचितं, आह चत्थं नयाविवेके भवनाथः । न न्वेवं यदग्नयेचेतिवाक्यं न तत्प्रख्यशास्त्रं स्यात् आग्नहोत्रवा- क्ये विधित्सितायाः केवलाग्निदेवतायाः अग्निप्रजापत्युभयाश्रितै- कदेवताकारकापकेनतेन प्रख्यापनासम्भवादितिचत्परिहृतमेतत् वेधा वरदराजेन, चतुर्थीभदचकाराभ्यां जातं विमशरूपं प्राथमि- काचगर्म देवताद्वयं विधेयमित्येवंरूपमादाय तत्पख्यत्वमुच्यते ने स्थायित्वेन । यदा यदग्नये चेति अनुपसर्जनविध्यपेक्षयोपपजनवि. धित्वेन विलम्बितप्रवृत्तिग्निहोत्रीमतिविधिबलवद्विराधेन देवता न्तरं विधातुमशक्तः मन् यद्यग्नि विदध्यात्परविहितदेवतांशत्वनैव विदध्यात् ताइक्वेन च यदग्नयेचेतिवाक्यादेव स प्राप्त इति तत्प- ख्यत्वम् । यद्वाऽग्निरूपाधिष्ठानविशिष्टकारकविधानार्थ प्रवृत्तेन वि. धिना अर्थादधिष्ठानविधिराक्षेप्तव्यः यदग्नयचेतिवाक्यादधिष्ठानत्वे. नाग्निप्राप्ती न तदाक्षेपः कत्र्तमुचित इत्यधिष्टानापेक्षया तत्पख्यतेति त्रिविधं परिहारमभ्युपेत्याह । चकारार्थस्यचेति । स एव कुतो ऽतआह । तस्यति । अतश्चति । 'अग्नेः पूर्वाऽऽहुतिः प्रजापतेरु- त्तराहुति'रितिविरोधान्पनोतामन्त्रन्यायेनाग्निज्योतिरित्यादिमन्त्रे- षु अग्न्यादिशब्दानां देवतात्वाधिष्ठानकदेशाभिधानद्वारेण लाक्ष- णिकदेवताप्रकाशनार्थत्वपसङ्गादित्यनुक्तहेत्वन्तरसमुच्चयार्थश्चः