पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- . न शब्दशक्तिवैचित्र्यकृतं बलाबलं सम्भवतीत्यपि शङ्का, सास्यदेव- तेत्यनुशासनवशेन तद्धितस्य समारोपिनपारार्थ्यनिरूपकत्वात्म- कोद्देश्यत्ववाचित्वात् । सम्प्रदानेचतुर्थीत्यनुशासनवशेन चतुर्थ्या असमारोपितपारार्थ्यनिरूपकत्वात्मकोद्देश्यत्ववाचित्वात् । अन्य- थाऽनुशासनवैचित्र्यस्य निस्तात्पर्यत्वापत्तेः देवतात्वाभिमतेवि- न्द्रादिषु सम्प्रदानत्वाभिमतेषु च ब्राह्मणादिषुः हविःस्वीकारावी- काराभ्यामुक्तविधोद्देश्यत्वबौचित्र्यस्य प्रामाणिकत्वात्, एवंच प्रैषा- र्थकविध्यर्थकात्यययोः प्रवर्तनाभिधायित्वे तुल्येपि विधिप्रतिपादने भैषार्थकानां दौर्बल्यप्रयोजकन्यायेन तद्धितचतुथ्योरुद्देश्यत्वाभि- धायित्वे तुल्येपि देवतात्वप्रतीतिपर्यवसाय्युद्देश्यत्वप्रतिपादने सि- द्धं चतुर्था दौर्बल्यम् , तद्धिनचतुर्योरुभयोरपि विनियोजकत्वान- ङ्गीकाराच्च न क्रियान्वय्यनन्यायकारकाभिधायित्वेन विपरीत लावलापत्तिः । यश्च देवतात्वेन निणी तीर्थस्तवाचकः शब्दोविधिना चतुर्थ्यन्तत्वेन विधेय इति प्रथमं देवतात्व निर्णयेन भवितव्यं, देवतात्वनिर्णयश्चोक्तरीत्या तद्धिनादेव झटिति सम्भवतीति चतु- धीस्थले चतुर्यन्तशब्दस्य क्लुप्तत्वेनापि न विपरीतबलापत्तिः प्रा. थमिकलाघवानुरोधेन जघन्यगौरवस्य फलमुखन्यायन स्वीकर्त- व्यत्वात् । तद्धितचतुर्योबलाबलाक्षेपपरिहारः । यागादिविधिसमभिव्याहार तदपेक्षावशेन निर्णीततात्पर्यया चतुर्थ्या देवतात्वावगमोन तथा चतुर्थ्यन्ताग्न्यादिपदयुक्तादपि, नतरां तादृशपदरहितात् , सर्वे षामपि मन्त्राणां जपे विनियोगसम्भवात् । यागा- दौ तद्विनियोगानुपपत्तिप्रसूतार्थापच्या मन्त्रमकाश्यार्थविशेष- गतयोग्यत्वाद्यालोचनसहकृतया परं प्रतीयमानं देवतात्वं मन्त्रप्र- माणकं व्यवहियते यावता च कालेन मन्त्रविनियोजकाल्लिङ्गाद्वा. यथा च मन्त्रा-