पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च देवताबादः। पितगुणापेक्ष देवतात्वं अत एव सौर्यांगभूननिर्वापमन्त्रे मूर्याय- स्येवोहमाहुनेतूदुन्यं जातवेदस मिनिमन्त्राजातवेदसे मूर्यायेति । अन एच च 'अग्नीषोमाभ्यामाज्य भागौ यजनीतिविधिवशादानय. स्य प्रथमाज्यभागम्य प्रथमप्रधानदेवतासंस्कारायवे प्राप्ते द्विती. इष्ट एव । नचैवं 'विष्णु यजत'इसादौ विष्ण्यार्देदवनात्यासिद्धिः समभिव्याहारकल्प्य श्रुखा तत्सिद्देः । इति देवतात्वप्रमाणाक्षेपपरिहारः । सम्भवति तद्धितचतुथ्योबलाबल तयाद्रव्याभि- धानमूलकेभ्योगुणाधिकरणोक्तसमस्तहेतुभ्यः । नच तद्धिते द्रव्याभिधानमसिद्धं द्रव्यप्रतीतरनुभवसिद्धत्वात् स्नुषादि- शब्दन्यायेन तस्याकृत्यधिकरणाविषयत्वात् क्रियया कर्तुवि कारकात्मकदेवतया यागक्रियाया एच साक्षादाक्षेप द्रव्यप्रतीते- रनन्यथासिदत्वेन कधिकरणन्यायाविषयत्वाच । नच यागाक्षेप- द्वारेण द्रव्याक्षेपः तद्धितादेवताविशिष्टयागविशिष्टद्रव्यतीत्याप- तेः 'यजतिस्तु कर्मफल भोक्तृसंयोगा दियादावुकायास्तद्धितोक्तद्र. व्यदेवतासम्बन्धेन यागकल्पनाया असम्भवाप तेश्च । अस्ति च दे- वतात्वाभिधानेनापि तद्धितपावल्यम् । न चदेवतायाः सम्प्रदानवि- शेषात्मकत्वात्सम्पदाने विहितचतुर्या देवतापि वाच्यैवेति वाच्यम् । एवमपि सम्प्रदानसामान्य विहिताया स्तस्यास्तद्धितस्य विशेषा- भिधायितया प्रावल्रसिद्धः । वस्तुतः 'कर्मणा यमभिप्रेति स सम्प्रदान' मिति- लक्षणमृत्रे वास्तवाभिप्रेतत्वस्य लक्षणत्वेनाभिप्रेतत्वात् तस्य च देवतायामसम्भवात्समदानपदप्रवृत्तिनिमित्तस्य च ददात्यर्थघ- टितयोगस्य तस्यामभावान्न देवतायाः सम्पदानत्वं नतरां च. तुर्थीवाच्यत्वम् । नच तद्धितचतुयोरुक्तरीत्योद्देश्यत्वमात्राभिधायित्वे तुल्ये सत्येव विचित्रसमभिव्याहारेण विचित्रप्रतीतिपर्यवसायित्वा-