पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. ४०० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ख्यानृणां प्रयोजनान्तरोक्तिश्च समिदादिशब्दानां देवतासमर्पकत्वम- नङ्गीकृय, सम्बुद्ध्यन्ताग्निशब्दस्य देवतासमर्पकत्वमिति यास्काभि- पाये तु सर्वमेतदसङ्गतं स्यात, अग्नयइत्युदेशस्य स्फुटप्रयोजनस्य सत्वाद। किश्च छन्दःप्रभृतीनामिव समिदादीनामपि देवतात्वं या स्कोक्तदेवतात्वात् कल्पान्तरत्वेन पठ्य पानस्य तह्य नियाइति तु स्थितिरित्यतः प्राग्भीकत्वाभिमतकल्पान्तरः सह सामदादिदैवत्य- स्वमप्यवक्ष्यत् अतोपि ज्ञायते समिदादिशब्दार्थनिर्णयायैव नरुक्तः प्रयाजदेवताविचार इति, येन च न्यायेन चतुर्थायेषु समिदादीनां देवतात्वं तेन न्यायनोत्तममयाज आज्यभागादिदवतानां देवता- त्वमितिसिद्धं तद्याज्यामन्त्रस्य तत्र प्रापाण्यम् । यत्त्विदंहविरजुषने. स्यत्र व्यधिकरणसमासाश्रयणेन पुरोडाशादिसम्बन्धित्वेन देवता- प्रकाशनं नतु प्रस्तरसम्बन्धित्वेनेत्युक्तं, तन्न, सत्यपि समास चातु. किपितृयज्ञाधिकरणन्यायेन व्यधिकरणन्यायेन व्यधिकरणान्व यात्समानाधिकरणान्वयस्य ज्यायस्त्वंन समानाधिकरणतमाम- स्यैवाचितत्वात् तदुपक्रमानुरोधेनोपसंहारे क्रियापदगतभूतनिर्देशा- विवक्षाया अंगीकार्यत्वात् 'यदनेन हविषाऽऽशास्स'इतिमूक्त वाक- शेषे इदंशब्दहविःशब्दयोरसमस्तत्वदर्शनन प्रागपि श्रुतयोस्तयोस्त- यात्वौचित्याच्च तदुपन्यस्ताद्देवाआज्यपाआज्यमित्येतत्सारूप्यादस्य सारूप्यस्य झटित्युपस्थितः। अस्तु वेदंहविरिपत्र पुरोड। शादीनामेवाग्न्यादिसम्बन्धप- काशनं तथापि 'यदनेन हविषाशास्त' इत्यत्र प्रस्तरस्य ह. विष्टन प्रकाशनमसन्दिग्धम् । नच तदहोमसाधनस्य सम्पति । नच होमादेवतां विना । नचाग्न्यादिभ्योन्या प्रस्तरदेवता कुतश्चि त्पमाणात्सिद्धति मंत्रपकाशिनानामग्न्यादीनामेव देवतात्वं कल्यं, अतः सिद्धं मूक्तवाकस्यापि प्रामाण्यं, द्वितीयायास्तु पापाण्याक्षेप