पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारमहिनमीमांसान्यायप्रकाशे- नत्वाव्याप्येति । 'इदं हो। इदमध्वर्यव' इति विभागाक्रयोदे- शविषयेऽतिप्रसङ्गवारणाय त्यागवृत्तीति विधेयनाविशेषणम्, न तु जातो, तथासति क्रियात्वमादाय दोषतावस्थ्यात् । दर्शस्य निय. प्रयोगे वन्हय इन्युद्देशस्याभ्युदयनिमित्त कायोगे अग्नय इन्युद्देशस्य तादृशजात्यवच्छिन्नफलोपचाना भावान्न तद्विषयेप्यतिप्रमङ्गः । उद्देश- श्चतुथ्यंतपदजन्या पारार्थनिरूपकत्वप्रतीतिः तथैव याज्ञिकनिबन्ध व्यवहारात् । न च धृत्यादि होमे तदसम्भवः छन्दोगपरिशिष्टवच- ने गोभिलमूत्रतयाख्यातवचोनुसारेण न्यायमूलकत्वमङ्गीकृत्य मन्त्रगत चतुर्थनिषेधकत्वस्य वक्तुमौचित्यात् । अस्तु वा त्यागकालीनचतुर्थीनिषेधकत्वं तथापि तादृशाद्देशस्य शास्त्रार्थ त्वे सति पाठ्यादिविभक्त्यन्तरे पस्थापितचतुर्थ्यंत जन्यां तां प्रती. तिमादाय शक्यते एव धृत्यादि होमेऽप्युक्तविधो देशोनिरूप. यितुम् । सा च सम्पदाने प्रमात्मिका, देवतायां तु आहार्यारो पात्मिकेति भेदः । अत एव वेदबोधितनलाधनताकारोपात्मकोई. शविषयस्तद्देवतेत्याप लक्षणसिद्धिः । वेदवाधितत्युक्त्या नित्यदर्शप- योगे बन्हय इत्युदेशविषये नातिप्रसङ्गः । तच्छब्देन च व्यक्तिमह- णानाभ्युदयष्टिायोगेऽग्नय इत्युद्देशविषयेऽतिप्रसङ्गः साधनताग्र हणान्नेन्द्रवावादिष्वप्रसङ्गः। आरोपग्रहणात्सम्पदाने विभागक्रियो- द्देश्ये च नातिप्रसङ्गः । उद्देश्यग्रहणाद् द्वादशाहिकमानसयागसाध. नीभूतारोपविषये द्रव्यपात्रादौ नातिप्रसङ्गः । शब्दस्य विधेयत्वे स- स्येवार्थाश्रितत्वेनैवोक्तलक्षणदेवतात्वनिर्वाहान्न देवतात्वपर्थविधि- मपेक्षते भवनि च तदाधितं न देवतेत्यधिकरणे यापि मिश्रोक्तिः 'या यदर्थ विहिता सा तस्य देवतेति' यत्साधनत्वेन विहितोद्दे. शविषयीभूता ये सेवं सापि व्याख्या । सङ्गच्छते चैवं सति 'वि- धिशब्दस्य मन्त्रत्वं' इत्यधिकरणे मिश्रोक्तिः, अर्थसद्भावेपि शब्द एवास्मिन्वाक्ये हविस्त्यागाङ्गतया विधीयते तद्विधाने चार्थस्य