पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. देवतावादः । ३९५ विषयत्वं देवतात्वं, निरूपितं ह्य तत् षष्ठे, अमय इत्येवं रूपोद्देशविशे. पाभाघे सत्याग्ने पयागलोप'इति । संपदानस्वाभिमतब्राह्मणस्य च चैत्रायत्येवंरूपादेशविशेषयतिर केपि न दानलोप इति । अङ्गार. व्यतिरेक इव तस्मिन्न पति परस्वत्वापादान विशिष्ट स्वत्वत्यागात्म- कदानस्य मिदिमम्भवात् । यद्यपि चन्द्राभ्युदयविशिष्टदर्शप्रयोगे नित्यदेवताशपतिर कपि न प्रधानलोपः तथापि प्रयोगान्तरे त. यतिरक प्रयुक्तस्य प्रधानलोपस्य स्वीकारान क्षतिः अशास्त्रमूल- कत्वेन विशपणी या वा व्यतिरेकः वद्य इत्युद्देशव्यतिरेकस्य चा- थलोपप्रयोजकलाभावान्न तादृशोदेशविपर्यातप्राङ्गः । यद्यपि ने- न्द्रमाया गुद्दे ः सोमयागाङ्गत्वेन विहितः तथा भयाकाडया तयाः मापसाधन भावनियमस्यावश्याभ्युपेयत्वादस्-येवेन्द्रवाचादि- देवतोदेशव्यतिरकस्य स्त्रप्रतियोगिसापप्रधानलोपप्रपोजकत्व- मिति न तावप्रसझोपि पदा यादृशोदेशो यजातीय- क्रियालाधन वेन न वेदवोधितः यदा यत्तादृशोदेशविषयत्वमात्रेण तजातीयक्रियाकारकं तदा तजातीपक्रियाया देवतेति । यादृशेत्यु. क्या यजीतो यत्युक्त्या चाग्नये पावकायेयुद्दे शविषयस्य देवनात्व- निरागः, नहि तादृशादेशविपयतविधिविधेयतावच्छेदकीभूतवै- जात्यविशिष्ट कणि कारकं भवति विपयत्वान्यव्यापारनिरासार्थेन मात्रचा च संपदाननिरासः इन्द्रवारवाद्यद्देशस्याङ्गत्वेन वेदबोधित- वाभावपि सावनवन ताधिततमस्त्येवेति न तास्वरसङ्गोपि। यदा यदिन्युक्त्या नाभ्युदयष्टिप्रयोगान्तर्गतदर्शयागव्यक्तिपु नित्याग्न्या- दीना देवतात्वप्रमङ्गः अभ्युदयेष्टिप्रयोगकाले तासां नित्यप्रयोग- करमादेशतिपयन्वन ननद्विधिविधेयतावच्छेदकीभुतवैजात्यावशिष्ट- ततधागकारकत्वाभावान् । यता दानवाव्याप्यत्यागवृत्तिविधेयतावच्छेदकीभूतजात्य- वच्छिन्नफलोपहितोदेशविपयः तज्जातीयाक्रियादेवतेति । दा- नवृत्तिवैजात्यावच्छिन्नफलोपहितोद्दे शविषयेऽतिप्रसङ्गवारणाय दा- ,