पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । अस्तु वा त्यज्यपानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वमेव सम्पदानत्वं, तदभिधानं तु ददातिसमभिव्याहृनचतुमिव न स्वीकुर्मः प्रतिग्रहफलोपहित यागाभिधायितयाऽाश्याभ्युपेयस्य ददातेः सम- भिव्याहारोदवोदश्यत्वमात्राभिधायिन्या अपि चतुर्या उक्तविध- सम्प्रदानप्रतीति पर्यवसानसम्भवेन त्यज्यमानद्रव्यांशस्येव प्रति- ग्रहीतृत्वांशस्याप्पभिधानाङ्ग कारवैयर्थात्, यथैव च यजिसमभिः न्याहारे त्यज्यमानत ऽवगत द्रव्यं जुहोतिसमभिव्याहारे प्रक्षेप्पत. याऽप्यवगम्यते,तत्कस्य हेतोः? जुहोतेरधिकाभिधायित्वात् न तु द्रा- विनियोजकशब्दशक्तिवैचित्र्यात्. तथैव यजिप्समभिगाहारे ।ज्य- मानद्रव्योद्देश्यतयाऽवगतस्य चतुर्यन्तार्थस्य ददातिसमभिपाहारे यत्पनिग्रहीतृत्वमपि प्रतीयते तददातेरधिकाभिधायित्वान्ना चतु: भर्यास्तत्वात् एवं चतुपी उद्देश्यत्वमात्राभिधायित्वे सपः कामभ्य' इत्यादितादर्शचतुर्थाः शकान्तरकल्पनागौरवमपि परिहतं भवति ,अस्ति च देवताया यागं प्रति उद्देश्यत्वमिति कथं चतुा देवतासमर्पणे लक्षणाप्रमक्तिरिति । मैवम् । चतुर्यास्तदशा- दपि दाबल्यं प्रत्युत तद्धिनचतुथ्योर्देवताभिधायित्वे तुल्ये चतुया क्रियान्वयिदेवतात्वाभिधानात्तद्धिने तु मीमांसकद्रव्यविशेषणतया देवतात्वाभिधानाङ्गीकाराक्रियान्वयिकारकाभिधायिद्वितीयावच्च त. दनन्वयिकारकाभिधायिनः प्रोक्षिनाभ्यामित्यादि निष्ठा पत्य यस्य न विनियोजकत्वमित्याको निरूपणातद्धितस्पैव चतुर्थापेक्षया दौर्बल्यम् । किश्च 'विधिशब्दस्य मन्त्रत्वं' इत्यधिकरणोक्तन्या येन सर्वस्य देवताविधेश्चतुतिशब्दोच्चारणविषयत्वात्तद्धितस्थले च तादृशशब्दस्य कल्प्यत्वाच्चतुस्थि ले च तादृशशब्दस्य क्लयस्य क्लप्तत्वात्तद्धितस्यैव दौर्बल्यं इति तद्धितचतुथ्योबलाब लाक्षेपः । चतुर्थीमन्त्रयोरपि न बलावलं सम्भवति तद्धिचतुर्थी कथ- चिहचताताभिधानान्मन्त्रेणाधिष्ठानमात्रप्रकाशकन सर्वथा तदन-