पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विशेष्यकपतीतिजनकेष्वपि गवादिशब्देवव्यभिचारिप्रतीतिक- वन जातेरेव वाच्यत्ववद्धविशिष्यकप्रतीतिजन केपि तद्धितऽव्य- भिचरितप्रतीरिकत्वेन देवताया एव वाच्यत्वं वक्तुमुचितमिति न द्रव्यभिधायित्वं, अतश्च न तन्मूलकस्तद्धिबलीयस्त्वे हेतु: कोपि सम्भवति । नापि देवतात्वाभिधायित्वेन बलीयस्त्वं, नहि, यादृशं विधिनियतशब्दोद्देश्यत्वात्मकं यजिप्रवृत्तिनिमित्त प्रविष्टं मी. मांसकाभिमतं देवतात्वं तादृशं तद्धिताभिधेयं विधेर्नियमस्याऽग्न्या- दिशब्दस्य तद्धितान भिधेयत्वात् । अथोद्देश्यत्वमात्राभिधायिनोपि तद्धितस्थ विधिसमभिव्याहारादुकविधदेवतालपतीतिपर्यवसायि तया तदभिधायित्वव्यवहार इत्युच्यते ? भवेत्तर्हि चतुर्थ्यामप्यसौ, समभिव्याहारणोक्तप्रतीतिपर्यवसायितायास्तत्रापि सम्भवात् । ननु सम्प्रदानेऽसौविहितः तत्वं च देवतात्वघटकेभ्यः पदार्थेभ्यो ऽचिकेन प्रतिगृहीनत्वेन घटितमिति तत्यागेन लक्षणया निष्ष्टदे. बतातोपस्थापनेऽस्ति चतुर्या विपको इति चे? न, देवताया अपि यजिीनसोपतसम्पदानविशेषात्मकत्वेन सम्पदानसामान्यविहितच तुवाच्यत्वोपपत्तेः । यथाहुः कैयटकाशिका कृत्तभृतयोवैय्याकरणाः 'यागसम्पदानं देवतेति' । भट्टपादा अप्युपांशुयाजाधिकरण'सर्वथेयं देवता, न चान्यैः सम्पदानस्तुल्या, असाधारणेनैव वात्मना कवलं यजिविषयं सम्पदानं भवति तचैतस्याः क्रियासाधनत्वात्सप्ता- कारकासम्भवाचैवं कल्प्यत' इति । न च गौणसम्प्रदानत्वं देवता या अभिप्रेत्येव ग्रन्थ इति शङ्यं, यच्चान्यस्मै प्रतिश्रुतमित्यत्रा प्रतिग्रहीतुरिव देवताया देवताया आपन्नगौणसम्प्रदानत्वपात्त्यर्थ तयोक्तग्रन्थस्थकेवल शब्दस्य न्यायसुधाकृता व्याख्यानात, अ वश्व दाननिरूपितं सम्प्रदानत्वं प्रतीग्रहीतृत्वघटितं यजिनिरूपित तु तदघटितमिति,द्विविधं सम्प्रदानं, सम्प्रदाने चतुर्थीपूत्राच्चतुर्थी- वाच्यमिति चतुर्था अपि तद्धितवदेवतावाचित्वात् कथं दौर्बल्यम् ? . .