पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । उपन्यस्य न तु तत्र देवतात्वमभिधीयत इति वार्तिककृद्भिरभिधा- नान त्यागानन्वयित्वेन त्यामान्वयिदेवतात्वाद्विरुद्धस्वभावं कर्मत्वम- दधत्यास्तम्या देवतात्वे प्रामाण्यायोगाच्च । इति देवताप्रमाणाक्षेपः । बलावलपि न तावत्तद्धितचतुर्योः सम्भवति, तद्धितस्य विशे पन: सामान्यतो वा द्रव्याभिधायित्वात् तत्र शब्दशक्त्यैव द्रव्यदेवता- सम्बन्धपतीतः श्रीतान्वयलाभात्पदान्तरेण मामानाधिकरण्यान्वय- लाभात् देयमित्यध्याहारानपेक्षत्वात् चतुर्थ्या द्रव्यानभिधायित्त्वेन मपरीयात् तद्धितचतुर्योदेवतात्वाभिधानानभिधानाभ्यां चति द्वतीय गुणाधिकरणे उक्तम् । नच तद्धितस्य द्रव्यवाचित्वं आख्याता- भिहिन कन्या करिव तद्धिताभिहितदेवतया द्रव्यस्याक्षपसम्भवेन कर्तव्यातानभिधेयन्वनन् द्रव्यस्य तद्धिनान भिधेयत्वौचित्यात् । नच पानकादिकृदन्तानां कर्तृविशेष्यकप्रतीतिजनकत्वात्तषु कर्तु- वि तद्धितस्य द्रव्यविशष्यकपतीनिजनकत्वात्तस्मिन्द्रव्यस्याभिधे. यत्वं स्वीकार्य अन्यथाऽऽख्याते कृतेरिव तद्धिते देवताया विशे. यवन प्रतीतिप्रसङ्गादिति वाच्यम् । पाचकादिषु कर्तुरिव देव- तानदिन' द्रव्यस्य नियतप्रतीत्यभावात् 'वैश्वदेवेन यजेत शिरोवा- एनयज्ञस्य यदाग्नेय' इति तद्धितात्कर्मप्रतीतेः 'आग्नेयोवैब्राह्मण' इति पुरुषस्य 'आग्नेय्याऽऽग्नीध्रमुपतिष्ठत' इति मन्त्रस्य च प्रतीतेः। अथोयत कर्मपुरुपयोईविःसम्बन्धेनैव तद्धितप्रतिपाद्यत्वं यागस्य हविःसाधनकत्वात् पुंसस्तादृशयागकर्तृत्वाल, अत एव मन्त्रसमु. दायात्मके मुक्त हविपि च देवतातद्धितोत्पत्ति व्यवहारान्ति प्राश्चो नान्यत्रेति चेत् । तथा सति याज्यादिमन्त्रप्रकाशितदेवतामु. विश्यव हविस्त्यागादस्तु मन्त्रसंवन्धेनैव कर्मपुरुषहविषां तद्धित. प्रतिपाद्यत्वं मन्त्रस्यैव च तद्धितवाच्यत्वम् । अथ मन्त्रनिरपेक्षप्रतीति- कत्वाद्धविपोपि तद्धितवाच्यत्वं ? तदा मन्त्रहविनिरपेक्षप्रतीति- कत्वात्कर्मपुरुपयोरपि कथं न तद्धितवाच्यत्वापत्तिः अतो व्यक्ति- 2.