पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांमान्यायप्रकाश- चौषधीनामग्नेश्च दीर्घमायुरस्तु देवा इति । केवलाननन्यदेवता संपृक्तान् निरव शेषान्या, यज्ञियस्य सर्वस्ण हविषाचार्यो. जस्तन्न भागं मह्यं दत्तं घृतं चापांदुवाणां पित्रे प्रथमाज्यभागे ओषधीनामापविमयानां हविषां मध्ये पुरुपं पुरोडाशं चाश्नीयां प्रथमप्रधानयागे हे देवा ममातिदीर्घमायुरस्त्विति, अनुजज्ञिरे च विश्वेदेवाः तस्मै तं भाग 'नव प्रयाजा अनुयाजाश्चकेवलाऊजैस्वन्त। हविषः संतु भागाः तवाग्ने यज्ञोऽयमस्तु सवस्तुभ्यं नमन्तां प्रदि- शश्चतस्र' इति । यास्कोपि छन्दादेवता इत्येवमादिना प्रयाजेष्वने. कविधदेवताकल्पानुपन्यस्याह 'आग्नेया इति तु स्थितिभक्तिमात्राम- तरत्'इति । तस्मान्नोत्तम प्रयाजयाज्याया अग्न्यादीनां देवतात्वे प्रा- माण्यम्। नाप्यनरपि देवतात्वे तत् आग्नेयाः प्रयाजाः आग्नेया अनु- याजा इति यास्कोदा हुनबालगनैव तत् प्रातिः । नत्र तदुदाहने- भ्य 'श्छन्दांसि वै प्रयाजा' इत्यादि ब्राह्मणान्तरेभ्यच्छन्दःप्रभृति- देवतान्तराणामपि प्राप्तेः कथमुक्त ब्राह्मणादग्नरेव देवतात्वमिति शङ्कयं, अग्निदवतात्वपापकब्राह्मण तद्धितयोगेनैव वैशेष्यात् । नापि मू- क्तवाके इदं शब्दनिर्दिष्टप्रस्तरं प्रति अग्न्यादीनां देवतात्वासिद्धिः सूक्तवाकात्यागसिद्धान्पादिसंबन्धस्य प्रस्तरस्येदं हविरिति पद- दयेन निर्देशेऽजुषतेत्यादिभूतक्रियानिर्देशस्य बाधापत्तेः । अतः प्रधानक्रियायाः अनुरोधेनास्यहविरित्यर्थे प्रत्यक्षवर्हिःपरामर्शीद- शब्दसमासमङ्गीकृत्य बर्हिरधिकरणकपुरोडाशादिसम्बन्धित्वेनचा, ग्न्यादिमकाशनं सूक्तवाकेन कर्त्तमुचितं, भवति च सति 'देवा आज्यपा आज्यामित्यस्य वाक्यान्तरैः सह क्लुप्तदेवतासम्बन्धप्र- काशकतयैवकरूप्यं, तथा सति च कथं प्रस्तरं प्रत्यग्न्यादीनां देव- तात्वसिद्धिः। अतो न मन्त्रस्यापि देवतायां प्रामाण्यम् । नापि द्विती- यायाः 'तद्धितेन चतुर्थी वेति वार्तिके देवताप्रमाणपाये तदपरि- गणनात् प्रत्युतोपांशुयाजाधिकरणे 'विष्णुं यजति विष्णुर्यष्टव्य' इति