पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः। ३८७ गानां सम्बयामा मध्यमाम्नानग्नये दात्र'इसादौ न, नया बापाला भिना पवमानायाष्टाकपालं निर्वपे' दित्यादी । न या व्यिवहारा न चा प्रकृतयागग्रहण- गिात काय च समिद्धिः । निर्वपतिलक्षितयागम- ममिन्याहा। बीतन यागलक्षणायां कि बीजं ? द्रव्यदे- वनासम्बन्ध तान्याश्रपान । अता न चतुर्थ्या अपि दानायां पyi, IIमन्त्रम्प, नस्य प्रामाण्यमाकरे देवा निरू. मानवानप जीवनन यथाऽऽचारमन्त्रोपांशुयाजम वादन १२० ।।14 पशगानाधिकरणादौ, कचित्पूर्वक्लप्ततदु पर्जना, ३ का नया नया स्तानीयदाशमिकाधि- करण: दिनामयदवतानादिनां च मते देवताविधेः विधि ३० ३.६५ मन व इयधिकरणाकन्यायेन चतुर्यन्त शब्दोच्चा- गणपमा बानमन्वय विमानन स्वान्तर्गतशब्दविशेष किं चनुगन्ना गाय- जापनः प्रामापन भविनव्य, नत्रायोदाहरणनै- फाब्द मायाम मन्त्रादकरयच म्य चिदेव शब्दस्य चतुर्थ्यन्तो. भारण शापयतन: 1 नियामकामा वक्तव्यं ? इतरपदार्थान्प्रति पाचायन वायवीय कन्यामनिनन् ? किमत्र प्राधान्पशब्देन शाब्द विशेषयन विवक्षित मन वास्तवं धर्मित्वं ? आयपि विशेष्यत्वशब्देन मुख्यानपान ? उन विशेष्यत्वमा ? नाय विर्देवापृथिवीमेप एता विचक्रम' इत्यादि मन्त्र विचक्रप इत्यादि शब्दोक्तायाः क्रियाया पव नाहन नद्वानिनीवविक्रमशब्दस्यवापांशुगाजे चतुर्थ्यतोच्चारण- प्रसङ्गात् । न द्वितीयः वर्ष हास्य स्थविरस्य नामे निषष्ट्यन्तपदनि- दियविण पनि मायान्यनार्थ बोधयतो नामशब्दस्य चतुर्थन्तो- शारणपमहात् । नाधे द्वितीयः त्रिविक्रमत्वादिभिर्विष्ण्वादीनां धर्म- धार्मभावे नाथमिकदेवताधिकरणन्यायेन वास्तवत्वस्य मीमांसकैर- नङ्गीकारान् । तदङ्गीकारे वा “इन्द्रभागछ हरिव आगच्छे'तिसु-