पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः। ३८५ दायदैवत्यावे वेत्युत्का “मन्त्रवणच्चितिसूत्रे फलपदत्वेन पूर्णमासादि- प्रकाशको 'ऋपम बानिन' मित्यादिमन्त्रौ तत्रैव हेतुत्वेनोपन्यस्यास- निहितमपि समुदायमुद्दिश्य विकृतौ पावर्णहोमः स्थादित्याशङ्ख्या 'नाधिकारिक-वः दिति मूत्रे उक्तं आग्ने पादीनां चाधिकारः ते चा- व देवतास्तत्यकारार्थी होयौ तदभावे न स्त' इति । उक्तं चास्मि- नधिकरणे मिश्रः 'तन्त्राभिहितत्वात्याकृतानां व्यासज्य देवतात्वं न प्रत्येक' मिति । पशब्दस्य देवतात्वे समुदाहृतपूर्वपक्षसिद्धान्तौ द्वावप्यनुपपन्नौ स्यातां, शब्दाभीज्या हि तदा स्यान्न कालाभाज्या | समुदायाभीज्या वा, तादाहृताः मूत्रप्रभृतिग्रन्था अपहृदयवाचो भवेयुः, एतदनन्तर मुगधारविशेषाद्यदभीज्या चा तद्विषयौ' इति त्रयं भाष्यकारेणाधिकरणान्तरत्वेन व्याख्यातं, वार्तिककारैस्तु पृर्वाधिकरणप्रयोजनत्वेन व्याख्यातं, तदप्यसङ्गतं स्यात्, तथाहि कालदेवत्यत्व इव शब्ददैव त्यत्वेपि समुदायसंस्कारत्वाभावात् यत्स- मुदाय संस्कारकोयत्सतत्पयोगस्यादितिसिद्धान्त मूत्रमसङ्गतम् । य- गुच्यते शब्दस्य देवतात्वेपि समुदायवाचिता तेन नान्तरीयकत या जायमानस्मरणांशेन होमस्य समुदायसंस्कारत्वोपपत्तेरुपपन्नं तदि- ति? तदा शब्दस्य वाचक वमिव कालस्थापि 'पौर्णमास्यां पौर्णमा- स्या यजने'तिशास्त्रादङ्गत्वं समुदायसम्बन्धोस्तीति हास्तज्ञाने हस्ति- पकम्मरणवत् काल ज्ञाने नान्तरीयकत या जायमानस्मरणांशेन हो. मयोः समुदायसंस्कारत्वोपपत्तेः पूर्वपक्षमूत्रमसङ्गामिति । किंच नवम एच 'नियमोबहुदेवते विकारात्स्याद्विकल्पो वामकृतिव'दितिसूत्र- द्वये 'सएताशुनादित्येभ्यः कामायालभत' इतिविहितयागेऽग्नीषो- मीयपशार्विकल्पेन प्राप्तस्य मेधपतिभ्यां मेधं मेधपतये मेध मितिमं. अद्वयस्य यथाक्रमं तत्पूर्वाधिकरणे देवताधिष्टानसङ्ख्याया देवताकार- कसंख्यायाश्च प्रकाशकत्वेन सिद्धस्य मेधपतिबहुवचनान्तोहेनानूहेन च प्रयोग इति निरूपितं, शब्दस्य देवतात्वाधिष्ठानत्वे प्रकृताव. .. ४९