पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तीयते तत्तस्य वाच्यम्, यथा गोशब्दस्य गोत्वम् । गोत्वमिति । नचै लिङ्गसंख्याद्यन्वयः प्रातिपदिकार्थे न सम्भ. वतीति काम् । सामान्यविशेषयोरत्यन्तभेदाभावेन सामान्या- स्मनाऽभिहितस्यापि विशेषात्मना तदन्वयसम्भवात(१)। अत्य- तभेदेऽपि जातिवाचिषु विंशत्यादिभिन्नगुण्यादिवाचिषु च नि- रूढलक्षणोपस्थापितब्यक्तावेव तत्स्वीकारात् । विंशत्यादिशब्देषु हि लक्षणया सख्येयपरेष्वपि कचिल्लिङ्गसङ्ख्यान्वयः शक्य सङ्यायामेव दृश्यते यथा “विंशत्यात्रिंशतायाह्याङाचत्वा- रिचता हरिभिर्युजाना" इति । षष्ठया च दिवस"रिति च । पत्तु भवदेव आह क्रियाकारकसम्बन्धयोग्यपदार्थाव- सखे सति सम्बन्धानुपपत्त्या लक्षणाऽङ्गीक्रियते न च तदयोग्या- कृतियाकामियाने सम्भवति लक्षणा, क्रियापदस्य लक्षणया व्य लिपरत्वे तदन्दययोग्या व्यक्तिः कारकपदेन लक्षणीया, लक्षि- तायां च तस्यां वदन्वययोग्या व्यक्तिः क्रियापदेन लक्षणीये- त्वन्योन्याश्रयात् अतो जातिव्यक्त्योरुभयोरभिधानविषयत्वेनैव प्रवीतिः । अयं तु भेदः यया यागनिष्पादकत्वेन साक्षाद्यागगोचरा या कृतिः सैव स्वर्णोद्देश्यकत्वाचकृतिरित्यप्युच्यते तथा सा- सादाकविमेव विषयीकुर्वनाभिधान्यापारोव्यक्त्युद्देश्यकत्वाद्भवति बहिषयः । यस्तु व्यक्ती लक्षणानिर्देशः स व्यवधानाभिप्रायेण । एवं च यावजीवाधिकरणे सिद्धान्ते सम्बन्धसामान्या ऽभिधा- बिनैव पहला निमित्चत्वाख्यविशेषाभिधानात्पूर्वपक्षिणं प्रति लक्षणामसंजनं सच्छते सामान्यने विशेषलक्षणायां तु दोष- सावं स्वास्वमवेपीति । बस । बरपमुणस्येव लावेरपि कारकत्वसम्भवेन क्रियान्वययो- एलिसावाद्यन्वयसम्मवादित्यर्थः । 1