पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः। च तद्धिनचतुर्थीभ्यां देवतात्वेन समर्पितस्य गुणिनोमन्त्रसम- पिनगुणापेक्षं देवतास्वम्, अतएव सौ-गभूननिर्वापमन्ने मूर्याये. त्येवोहमाहुतु उदुत्यं जातवेदसपितिमन्त्राजातवेदसे मूर्यायति । अतएव च 'अग्नीषोमाभ्यामाज्यभाभागौ यजति' इतिविधिवशा. दानेपण प्रथमाज्यभागस्य प्रथमपधानदेवतासंस्कारार्थत्वे प्राप्ते द्वितीयाज्यभागस्य देवतासंसारवासम्भवात् द्वन्द्रोपाचयोश्च देव- तयोरेकधातू आत्ताभ्यां यागाभ्यां विरुद्धान्वयद्यासम्भवात्सम्भवद- पि प्रथमाज्यभागस्य सन्निपातित्वं न स्वीकार्यमिति सिद्धान्तितं दशमे । अर्थस्य देवतात्रे गुणस्य गुणिन मित्र गुणिनो गुणं प्रति नित्यसापेक्षत्वाभावात्सम्भवत्युक्तव्यवस्था, शब्दस्य देवतात्वे तु नेपा सिध्येत् । किश्चाग्नये पयसि देवतासामान्यादलीयसा द्रव्यसामान्ये. नैवातिदेश इति सिद्धान्तः तसिद्ध्यै द्रव्यस्य स्वरूपेण कर्म- समवायात् बलीयस्त्वं, देवतायास्तु शब्दद्वारेण कर्मणि ममवा- यादवल्पमित्युक्तमष्टमे 'विपतिपत्तो हविषा नियम्येते'त्यधिकरणे । शब्दस्यैव देवतात्वे तदसङ्गतं स्यात् । किं च 'अन्नये पवमानाये'त्या. दाबनेकशब्दोपात्तैकदेवत्ये यागे आग्नेयविध्यन्तस्यातिदेशः 'मारुतं सप्तकपाल'मित्यादौ चैकशब्दोपात्तानेकदैवत्ये कर्मणि चेन्द्राग्न्यादे- रितिव्यवस्था तावन्मीमांमकानां याज्ञिकानां च प्रसिद्धा, शब्दस्य देवतात्वे त परत्यिमवर्जनीयभापद्यत । नच शब्दविशिष्टस्यार्थस्यार्थ. विशिष्टस्य शब्दस्य वा देवतात्वमितिदेवतात्वाधिष्ठानशरीरेऽर्थस्थापि प्रवेशाङ्गीकारणार्थ भेदादेवताभेदसिद्धिरिति शझं, एषा वा नाहिता. ग्नेरिराष्ट्रिय चतुह)तार' इतिवचनेऽनेकवचनव्यक्त्याश्रपेण न चतु)तृहो- मेष्वनाहिताऽन्यधिकारिकतानियपानियमपूर्वपक्षस्प पाष्ठनिराक- रणन्यायेनानियतशास्त्रार्थस्यासम्भवात । विशिष्टस्य देवतात्वे चार्थ- स्येव शब्दस्यापि देवतात्वाधिष्टानशरीरप्रवेशावश्यंभावनार्थवशारे- ।