पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ भाहालङ्कारसहितमीमांमान्यायप्रकाशे- माणवलेन प्रकृताखिलपुराडाशपरामर्शीपुरोडाशशब्द: तुल्यमिदमा ग्नेयशब्दपीति सुधिय एव विवेच पन्तु । किश्च वाक्यशेषादि- ना भिन्नार्थत्वेनावगताभ्यां भिन्नविभक्त्यन्ताभ्यां शब्दाभ्यां प्राप्त कर्मानुवादेन देवनासमर्पणे वाक्य भेद इति मीमांसकाः । यथाहुः 'अनेकपदसम्बद्धं यद्येकमपि कारकम् तथापि तदनावृत्तः प्रसयन विधीयत' इति । अत एव यदग्नये चे त्यस्य तत्प्रख्यशास्त्रत्वं नेच्छन्ति मिश्राः। एकार्यत्वेन प्रसिद्धाभ्यां तु तादृशाभ्यां शब्दाभ्यां प्राप्तकर्मानुवा- देन तत्समर्पणेन वाक्य भेद इत्या। मीमांसकप्रसिद्धिः अत एवा- भ्युदयेष्टिवाक्ये प्रकृतयागानुवादेनाग्नयेदात्र इति देवताविधौ ना- सावित्युक्तं पष्टे । अर्थानपेक्षशब्दमावस्' देवतात्वे भिन्नविभक्त्यंत- योः शब्दयोर्विधेयत्वे तुल्ये कथमवंव्यवस्था स्यात् । किञ्च तद्धि- सचतुर्योर्मत्रापेक्षया प्राबल्यं वदद्भिरपि मीमांसकैरपि तद्धितच- तुर्थीभ्यां देवतात्वेन समर्पितस्य गुणस्य मन्त्रसमातगुण्यपेक्षं देवतात्वं स्वीक्रिते । अत एवेन्द्रपीताधिकरणे ‘प नीवतं गृह्णाति'इनि विहितग्रहे 'अग्नायिपनावान्त्सदेवेनच्चष्ट्रासोमंपिब' इतिमन्त्रात् पत्नीवतोपर्देवतात्वात्पनीवदग्निपीत स्पेत्यूहः कार्यानतुत्वष्टपीतस्यति पत्रीवतशिनं त्रीश्चदेवतः नितिमन्त्राद्वा त्रयस्त्रिंशद्देवपीतस्येत्यपि न कार्य इत्युक्तं तातीयद्वितीयपादे ऽनैन्द्रमदानेषु भक्षमन्त्रस्याहेन प्र- त्तिरिति कृत्वाचिन्तारूपयोः 'स्वष्टारन्तृपलक्षयेत् 'पत्यानास्त्रिशच्च- परार्थत्वात्' इत्यधिकरणयोः । अत एव च 'एकदेशद्रव्यं चोत्पत्ती विद्यमानसंयोगात्' इतिचातुर्थिकाधिकरणोदाहृतेनोत्तरा स्विष्टकते समवद्यतीतिवचनेन विहिते स्विष्टकृयागे स्विष्टकूदगुणविशिष्टस्या- ग्नेर्देवतात्वमभ्युपगम्यते कथमन्यथाऽग्नीवरुणौ स्विष्टकृतौ यजती तिआवधिक बचने किं दर्श इव सगुणयोस्तयोततात्वमुत्त केवलयो स्तयोरितिदाशमिकोविचार: सङ्गच्छते, न स्वीक्रियते