पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० भाट्टालङ्कारमाहितमीमांसान्यायप्रकाशे-

करणं स्यात् । अथ स्वार्थवाचकवरूपः शक्यसम्बन्धो यं शब्दं पाप्य वर्तते स एव शब्दोलक्षयितुमुचितः । नचाग्नीषोमीयादिशब्देऽग्निशब्दा- वाचकत्वं व्याप्यत्तीत्युच्यते ? तह्यग्नेि गयागीयदेवताभूतस्याग्न- य इति शब्दस्यापि तद्धितप्रकृत्या लक्षणा न स्यात् चतुर्थ्यन्ते पदे पातिपदिकार्थवाचकताया व्याप्यवृत्तित्वसम्भवात् । अयाच्यते चतु: शन्तिीचा यत्वं लक्षणं देव तात्वं तद्धिताभिहितं न चतुर्यन्तान्वाय, किन्तु प्रकृतिमात्रान्वयि, इति नाग्नेय इत्येतावतस्ताद्विताकृत्या ल- क्षणाप्रमक्तिरिति । तन्न । यदाकदाचिद्यत्किञ्चिद्यागकाले वा चतु- थतोचारितस्य कस्यापि शब्दस्य देवतात्वाधातात् । अथ यद्या- गकाले चतुर्थ्यनोच्चार्यत्वेन योविधिनियतः शब्दः स तस्मिन दे. वतेति शब्ददेवतावादिना विशिष्य देवतात्वं निरुच्यते ? तदा ने- दृशदेवतात्वस्य तद्धिनार्थत्वसम्मत्र: तद्धितार्थस्य विधिविपयत्वेन विधेस्तद्धितविषयतावच्छेदकन्वायोगात् । अथ यथा तृतीयाविभ- क्तिः पाराय मनभिदधानापि पाराप्रतीतिपर्यवसायिप्रतीति गोचरं साधनत्वमभिदधाना पारार्थे प्रमाणपित्युच्यते, तथोक्त लक्षणं देवतात्वमनभिदधानोपि तद्धितस्तत्पतीतिपर्यवसायिप्रती तिगोचरं त्यागकालीनं चतुर्यतोच्चारणविषयत्वमाभिदधानोदेवता- स्वे प्रमाणमिति वदसि ? तदा देवतात्वलक्षणे तद्धितार्थे चतुर्थ्यत- स्वप्रवेशोव्यर्थमेव स्वीकृतः स्यात् अप्रमङ्गातिप्रसङ्गानिवारणानुपयो- गात् धृत्यादिहोमदेवतायामच्याप्तिफलकः परं देवतात्व लक्षण तत्प- वेशः स्यात् । अथ तदितार्थस्य चतुर्यन्तस्वस्य विधिविषयभावो पि न स्यात् अतोविधिविषयत्वसिद्ध्यै तस्य तद्भितार्थ- त्वमावश्यकमितिचेत् ! कथमुपांशुयाजदेवताशब्दे चतुर्थ्यन्तत्त्वं विधिविषयः तदन्तशब्दोच्चारणपूर्वकस्वत्वत्यागात्मकयोगेन त. दाक्षेप इति चेत् ? तद्धितस्थलेपि स केन वार्यते अतोन्यलभ्य-