पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः। ३७९ गः मिपात नथव यागीयदेवताभूतशब्दप्रकाशनात्मक कार्यानु- गधन शब्दशिरक स्पेव तस्य प्रयोगः सिध्येत् । किञ्च तत्परख्या- विकरण इन्द्र का विरति मन्त्रादाघारदेव नालाम इत्युक्तम्। उपां. शुपाज य क्रमावनियुक्तमन्त्रयशाद् विष्पादिदेवतालाभ इत्युक्तम् , ट्रेना यापाशुपानाधिकरण च, शब्दस्यैव देवतान्वमिति मते च सर्व मनद न स्यात । यदि द्यावादियागेप्विवाधारादिपु विधिवला. मदद बनाकरितं स्यात् ततोऽवधारितदेवताप्रकाशनं विना मन्त्राणामानुपपत्त मन्त्रगतेन्द्रविष्यादिसमिदादिशब्दै लक्षणया दवना भू सकाशनं स्यात् । यदि चो तपप्रयाजयाज्यामन्त्रे मूक्त. वाक चासभागादिगागान्तरीयदेवताप्रकाशनार्थत्वमहिम्नाऽन्या- दिशब्दाना लक्षण या शब्दपरवानगयवादन्द्र उर्ध्व इत्यादिष्वाघा- दिमत्रए इन्द्रादिशब्दानां शब्दपरत्वनिर्णयः स्यात् तत उत्तम- प्रया जनारमहरण योरिसाव गदिष्वपि शब्दानां देवतात्वमाक्षि- याचारादिदेवनाभूतशब्दप्रकाशनार्थास्तत्तन्मन्त्रा भवेयुः । नचान्य. सदपि सिद्धपस्नि । नच मन्त्राणां शब्दप्रकाशकत्वासिद्धौ मन्त्र- प्रकाश्यत्वमहिम्ना शब्दानां देवतात्वसिद्धिः सम्भवति । अयाग्न्या. दिश वदिन्द्रादिशब्दार्थस्य लोकतोऽसिद्धत्वादर्थशून्यत्वमेवेन्द्रा- दिशब्दानां शब्दपरवानणायकमित्युच्यते ? तन्न,इन्द्रादिलोकप्राप्ति- फरक कविध्यपक्षिनसपर्पकवाक्यशेपेभ्यः स्वर्गवत्तदर्थसिद्धेः । न- चावर्णिकानां इन्द्रादीनामुपनयनाभावेन कर्माधिकारवाधात्तद्बोध- कमिटिभनीनां वाक्यशेषगतानामविवक्षितार्थत्वमित्र कुतोपि हेतो. रिन्द्रमिन्द्रस्यत्यादिमुविभक्तीनां अविवक्षितार्थत्वं सिद्धं येन ता- यो प्यक्तन्यायनन्द्राद्यर्थत्वसिद्धिर्न स्यात् । किश्च आग्नेयं चतुर्दा क गति'इनि विहितचतुर्दाकरणं नाग्नीपोमीयन्द्राग्नयोर्भवतीति तृतीये प्रथमचरणान्त्ये स्थापितं, शब्ददेवतामते तद्धितप्रकृत्यानिशब्द- स्येन तदटितशब्दान्तरस्यापि लक्षणासम्भवात्तयोरपि चतुर्दा