पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । तुश्च देव तयोः समुच्चयात् स्नस्वनक्षत्रसाधारणस्वत्वापादकं स्व. सहितनक्षत्रोद्देश्यकमसाधारथस्वत्वन्यागं कुर्वतामग्न्यादीनां स. म्भवत्येवाधिकार इति । तदपि तुच्छम् । यतो न ममेत्येतावन्मात्राकारबुद्ध्यात्मकं यादृशं दानशरीरे यागान्तरशरीरे प्रविष्ट कर्तुर्वि शिष्यमाणाद्यस्वस्वनिवर्तकं साधारणस्वत्वान्तरानापादकं त्यागस्वरूपं तादृशमेव नक्षत्रेष्टिया- गशरीरप्रविष्टं स्वीक्रियते ? उत लोके कचित्यसिद्धं न ममेदं किन्तु तवापीत्याद्या काग्बुद्ध्यात्मकम?, नाद्यः तादृशयागे स्वोद्देशस्य मर्वथा वाधात् । न द्वितीयः नक्षत्रेष्टिवीदृशत्यागस्यैवेदानीन्तनपुरुषैर- नुषुयेत्वापत्तेः । नचैकस्पिन्नेव शाखे पुरुषभेदेन शास्त्रार्थभेदः एक- स्मिंश्च पदे पदार्थभेदः सम्भवति । तस्माच्छब्दस्यैव देवतान्वम् । अथ नावमिकदेवताधिकरणन्यायेन समस्तनक्षत्रेष्टिवाक्यशेषाणां म्तुतिपरत या स्वार्थे प्रामाण्याभावान्निरवपदित्यादि समस्ततिङ्क- तीनां अविवक्षितार्थत्वं ? अतो न तेभ्योऽन्यायधिकारसिद्धिः नतरां शब्ददेवतात्वसिद्धिरित्युच्यते ? तर्हि विग्रहादिमदिन्द्रादिस्व- रूपप्रतिपादकानां मन्त्रार्थवादानां भवदुदाहृतानामर्थदेवतात्वसा- धकानां वाक्पशेपाणां मन्त्रगतमुविभक्तीनां च तेनैव न्यायेनावि- वक्षितार्थत्वान्नेन्द्राद्यर्थोनापि तद्देवतात्वमिति तत्तद्विधिपर्यालोचन- यैव मुतरां शब्दवतात्वसिद्धिरिति । तदपि न, यतो यादृशं चतुर्यन्त पदप्रतिपाद्यत्वप्रयोजकं देवता- त्वं प्रसिद्धं यदि तावत्तादृशमेव शब्दसमवाय्युच्येत ततो यथै- वाग्नेयमार्यादितद्धितसमर्पिततत्तदेवतात्व निर्वाहायावश्यस्वीकर्तव्ये चतुर्यन्त शब्दोचारणे वाक्यशेषादिना वचनविशेष व्याकरणादिना प्रकृतिप्रत्ययविकारविशेष प्रयोगयोग्यतामालोच्यानये मूर्यायेति- विशिष्टशब्दोच्चारणमेव विधिविषयत्वेनानुष्ठेयत्वेन च स्वीक्रियते तथैव लोकपसिद्धार्थविशेषगोचरशक्तीनामम्पादिशब्दानां शब्द.