पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः। - गाच्छन्दविशंपाकालायां श्रुतशब्दं विधिरेव नियमयतीतिवाच्यम् । तम्या देवतात्वन विधाय तमपि विदधतोविधेयावृत्तिपसगात् अतः शब्दनियममभ्युपगच्छताऽनिल्छनाप्यर्थदेवताविध्यभावोभ्यु- पेय इति चन्न । मन्त्रकपदार्थस्य प्रयोगकाले स्मारकाकासायां तद्वियानन चरितार्थस्यापि ब्राह्मणस्या ऽध्ययनविधिवलात्स्मार- कवनियमावतात्तन निहितार्थस्य प्रयोगकालीनोदेशोपयोगिश- ब्दापक्षायाममपणेन चरितार्यस्यापि शब्दस्य तद्वलादेव निय- ममम्भवादित्याहः । तन्न, देवतात्वन विहितस्यार्थस्य शब्दाकाङ्क्षायां निराका- शाम्यापि शब्दम्य केनापि विधिना नियमाङ्गीकारे यत्र 'अग्नये. पावकाम इत्यादी पायाभ्यां देवनासमर्पणमस्ति तत्रैकेनैव शब्दे- नाथ नगकांश्योपपनी सत्यामेकपदार्थ लिङ्गविनियुक्तानेकम- त्रवपयाग योर्विकल्पाप नः । न चेष्टापत्तिः 'प्राकृतस्य गुणश्रुतौ मगणनाभिधानं स्यात्' इति दशमाधिकरणविरोधात् तत्र ह्य तन्नि पिन इंदशम्पले मच्चिताभ्यां पर्यायाभ्यां दवतोद्देशः कार्यइति । अन्य वाहः ? सत्यपीन्द्रादिशब्दार्थसत्वे तद्वाचिशब्दोच्चारण: व्यनिरकण नहीचर पुरुषव्यापारामम्भवात स्वव्यापारे पुरुषोनियु. ज्यते इति न्यायाच्छन्दो चारणमव विधिविधयमवश्यं वाच्यं अत- एवं प्राकृतस्य गुणश्रुता बित्यधिकरण एव भाष्यकारेणोक्तं देव. ताशब्दम्य हविषा सम्बन्धः साक्षादुच्यते' इति । 'विधिशब्दस्य मन्त्रल' न्यनिकरण च मिश्ररपि सर्वत्र देवताविधौ शब्द एव विधीयत नार्थ' इत्युक्तम् , नचाविहिता देवता भवति अतिप्रसङ्गात् । उक्तं च 'न देवनाग्निशब्दाक्रिय' मित्यधिकरण मिश्रः 'या यदर्थ निहिना मा तम्यदेवता' इति। एवं चाविधेयार्थस्य तद्धिताद्यर्थस्य देव- तान्वयवाधादामेवादिपद कृत्यंशेन लक्षणयोपस्थापितशब्दान्वितमेव देवतात्वं प्रसिद्धलक्षणं विलक्षण वा तद्धितादिनाऽभिधेयं, अतएव