पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दवतावादः । हि या याश्यत्वेन विहिना मा तत्र देवताच्येत ततोन वान्यस्य देवतात्यमिति प्रतिनिधिारयितुं शक्यः । किंच हविषा मिव मन्त्रपि देवनातद्धितनिधानाद्धविनिरूपितमिव मन्त्रनिरू- पितमपि देवतावं जागात्मकं वाच्यं तत्र मन्त्रनिरूपिताद्धवि- निरूपितस्याभद मन्त्रांच र स्याऽग्नेय्याग्नीध्र'मित्यादितद्धितस्य श्रवणादिव 'मायच मित्याक्तिद्धितश्ररणादपि न यागकल्पनाप- त्तिः भद समानाधिकरणासाच्याप्यव्यापकभावोऽवश्यं वाच्यः न चासो सम्मान, तृणां हामी ग्रहविर्देवतायां मन्त्रदरतावाभावात् स्तोत्रादिमन्दवतायां हमिदेव नावाभावादिनि न जात्यात्मकमपि देवतात् इनि देवनारक्षणाक्षपः । नदाश्रयायावा ! म्यान्दोवा ? तत्रकेचित प्रकृत्यान्वित- स्वार्थवधिकत्वनियपं प्रत्ययत्वसामान्येन प्राप्तमतिक्रम्प तद्धितचतु- थीभ्यां पतिशम्दान्विनस्वार्थाभिधानं यत्स्वीकार्य तत् प्रकृत्यर्थाभा- थात् ? उनमकृत्यथस्य देवतावान्वयानहत्वाद्वा ? नायः वायव्याग्ने. यनीयर्यादिकतिपयदेवतापदपकृत्यर्थानां प्रत्यक्षादिलौकिकमानसिद्ध- स्वान पन्द्रादिप्रकर्षानामपि स्वर्गवदर्थवादादिमिद्धत्वात , विध्यपे- क्षित वर्ग रूप सम्भवत्यर्थवादादिप्रामाण्यं न तु विध्यनपेक्षितेन्द्रादि- स्वरूप इति चन् ! कथमनपक्षितमेतद्यावता प्रत्ययान्तरवत् प्रकृयर्था- वितत्वेन नदिनादिसमर्पितस्य देवताकारकस्य विधाने प्रवर्त्तमानो विधि स्तम्निया हाय प्रार्थयन पर प्रकृत्यथविशपरूपं, स्फुटं चेन्द्र- स्वादिपलार्थ शताश्वमेधादिकमविधानामिन्द्रादिस्वरूपापेक्षत्वम् । किश्च इद्राय जुष्टं"इन्द्र मावह'इन्द्रस्य प्रियाधामान्ययाडिन्द्रइन्दइन्द्र- स्थाहजिनिंदवनाशब्दात्सुविभक्तयस्तावच्छृरूयन्ते, नचैना इन्द्र शब्दस्याप्रातिपदिकत्वे सङ्गच्छन्ते । नचार्थशून्यस्य प्रातिपदिकत्व- सम्भवः 'अर्थवदधातुरप्रत्ययः प्रातिपदिक मिति पाणिनीयोक्तः, अतोपि नेन्द्रादिशब्दानामर्थशन्यत्वम् । न द्वितीयः यदि हि त्याग-