पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारमहितमीमांसान्यायप्रकाशे- यथोदाजहार छन्दोगपरिशिष्टवचः शूलपाणिः 'धृति हामे न प्रयु- ज्यागीनाममु तथाटनु चतुर्थ मिति । ननु नैतद्वचस्त्यागकालोचा यं चतुर्थ्या निषेधकं तथाहि धृति होमस्ताबद्गोभिलगृह्यसूत्रे विनाह- प्रकरणे श्रूयते नच 'उत्थाप्य कुमारं ध्रुवाआज्याहुतीजुहोत्यष्टाविहधृ- तिरिति गोनामभि होमोपि तत्रैवाश्वयुजीकमणि श्रूयते गोनामभिश्च पृथक्कान्यासीत्येतत्प्रभृतिभिरिति एतत्मूत्रद्वयव्याख्यावसरे भाप्य - बारेण नारायणेनोभयेषां मन्त्राणां स्थानातानामेव स्वाहान्तना- मभिश्च प्रथमहामे प्रयोगो न तन्मन्त्रगतानां धृत्यादीनां काम्या- दीनां चतुर्थ्य तत्वमित्युपन्यस्य तत्र मानत्वेनैतच्छन्दोगच उदाहते तथा छन्दोगपरिशिष्ट भाष्यकर्वभिराशादित्यपतिभिरपि मन्त्रगत- चतुर्थीनिषेधकत्वेन एतद्वचाव्याख्यातम् , अङ्गभूनमन्त्रगत चतुर्या नि- पेधकत्वेनोपपन्नस्य वच सश्च न प्रधान शरीरप्रविष्टतनिषधकत्वमुचित मितिचेन्न । 'चित्तं च चितिश्चेत्यादिष्विव विनैव शास्त्रेण न्यायत- अतुर्थीनिषेधस्य मन्त्रेषु प्राप्तिसम्भवात् । नच देवतायाश्चतुर्थ्यत. पदनिर्देशे किञ्चित् प्रमाणं स्पष्टस्य तत्कर्तव्यताबोधकवचमोऽनुप- लम्मान । नचावश्यवक्तव्ये देवतानाम्नि योग्यतावलाचतुर्यान्तत्व- लाभ इति वाच्यम् । देवतात्वे ज्ञाप्ये तद्धितमपेक्ष्य चतुर्थ्या दौर्बल्य- प्रयोजकन्यायेन देवतापदोपरि चतुर्थीनिर्देशानहत्वात् अग्नय इदं न ममेत्यषि यागवाक्यप्रयोगसम्भवाच्च, नापि तस्येदमित्यारोपविषय- त्वमुद्देश्यत्वमिति शूलपाण्युक्तिः सङ्गच्छते द्रव्यस्यापि तद्विपयत्वे नोद्देश्यत्वापत्तेः अग्नेरिदं न ममेतित्यागवाक्यप्रसङ्गाच्च, अत उद्दे- शानिर्वचनादपि देवतानिर्वचनासम्भवः । अथ देवतात्वमग्नी- न्द्रादिवृत्तिजातिविशेष इत्युच्यते ? तथासति यागचोदनया द्रव्याणामिव देवतानामप्यनियताक्षेपे प्राप्ते वीद्यादरिवान्या- दिचोदनया नियतान्यादेपचारे द्रव्यान्तराक्षेपेण द्रव्यमति- निधिवदेवतान्तराक्षेपेण देवताप्रतिनिधिस्वीकारापत्तिः । यदि ,