पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवनाविदः । ३७१ यदनन् । श्राद्धीयान्स गेस्य ददातिना निर्देशाङ्क्राद्धस्य दानत्वं तु गीयन । यज नन वात पिता देवनावस्यापस्तम्बेन निर्देशा- न्ट्रादिवद्धांचवाकतन्वान पित्रपक्षया श्राद्धस्य यागत्वं ब्राह्म- भाहवनीयाथ इनि ब्राहाणगतस्वामित्व जनकत्वमतीतेत्राह्मणापे- पा तस्व दानत्वं भ्रान्तशिष्यप्रकारापेक्षया प्रमात्राप्रमात्व. । प्रतियोगिदापेक्षया नाभयरूपत्वं विरूद्धमिति । तत्तम अन्याहार्यदानविधिवाक्यशेषे ब्राह्मणानां नान्वनि शवदाप गारण पितृणां तन्निर्देशसम्मवात इन्द्रादिवे- अयम्य चापपादितत्वात आहवानी यकायापत्तिनिर्देशन चाहवनी- धिकरणकाक्षपस्या ब्राह्मणभोजनस्य प्रतिपत्तित्वातीतेन- (ह्मणस्पचापादन शास्त्रीयं, नतगं श्राद्धस्य ब्राह्मण सम्प्रदानक नवं, अतः पितृसम्प्रदानकदानात्मकमव श्राद्धमिति कथं पि. वव्याप्तिदवतालक्षणम्यनि । ननन् । दानात्मकवादस्य ब्राह्मणमम्प्रदानकदानपर्यन्तत्वनियमे ति विमुक्तापित कण श्राद्रकरणानुपपत्तेः। न चाकर्त्तव्यमेव तेन त. ति वाच्यम् । नित्य श्रवणात् तस्मास्पितृदेवसयागात्मकमेव श्राद्ध- निपिनवव्याप्तवनालक्षणासम्भवः, न तावत्प्रोक्षणं प्रति वीहीणा- विपिसततमत्वन सम्भवः फचित्पशुपरोडाशादिदेवतायां तत्सम्भवे- सर्वयागीयदेवनामु नदसम्भवात् । किश्चोक्तसर्वलक्षणेपु प्रविष्टोदे- पानिवचनादेव तासु नदसम्भवात् । नच स्ववाचकशब्देन निर्देश वादेश इनि वाच्यम् । इदमादिशब्दनिर्दिष्टद्रव्यादेरप्युद्देश्यत्वापत्तेः । पि पर्वनावदिमानियत्र पर्वतस्येन सिद्धवान्नर्देशाभिव्यरूपयोविष- ताविशेषः अग्नय इदं न ममतित्यागवाक्यस्येतरपदार्थान्प्रति ध- त्विन प्रत्यक्षसिद्धत्वेन द्रव्यस्यैच पर्वततुल्यतया तदापत्तेः । नापि तुर्यतपदनिर्देश्यत्वमुद्देशः धृत्यादिदैवत्यहोमे तेपामदेवतात्वापत्तेः