पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- देवतावादः। ३६९ चात्मनः । सम्पदयं प्रयच्छन्ति कन्यादाने तु पुत्रा'मिनि तयाऽनु. मितमदोगात्रायामुष्म इनिपात्रमुद्दिश्य त्यजेदिनिविधिपादाय तत्स- म्भदानवनिम्याप्तिः । येन नचादिशब्दनादेशस्तस्य नैव विधिगतत्व- मिति चेत्, न । तादृशशब्दसादिःशब्दम्य विधिगतत्वेन तादृश- शदस्य विनिगरवात अन व अनाम्नान वान्त्रत्व'मिसधिकरण सूक्त वाकगनय जपाननाम्नोऽन्येव मन्त्रत्वं असाबसाविति तस्था- म्नानन्यादिन्युक्त वानिक । अन्यथा चास्थानिन्यावाहने निमि- ने अममाहान जुद्पादितिविहिनहोमादयद्रादेगदेवतात्या पत्तिः तदान केन्द्रादिशब्दम्य विधिगत्याभावात् । अथ विधिगतशब्दोद्देश्य- वे सनि लोकम्यत्वे मति देवता न च सम्प्रदानभूत ब्राह्मणे तद- स्तीनि चन् न, पित्रादीनां श्राद्रीयदेवतावाभावापतेः नेपां सर्वेषां ह्य लोकवासाय श्राद्धीयदवनात्यप्रतिपत्तिकालीनत्वाभ्युपगमे गयाश्रा- द्धाद लोकभाषिक लक पानुपपत्तेः । अथ धुलोकस्यशब्द नामानुषत्वं विवक्षिनं ? नथापि मम्भानगानुपत्त्येषु पित्रादिप्यदेवतावापतिः । नच सपिटीकर णात् पानावस्या स्थितानां नदन्तश्राद्धैव- स्वादिभावश्रवणान्न पामपि मानपत्यपातिरिति शमां, विचित्र- कर्मणां पाणिनां नियनायम्यानुपपने नधास्त्रा पित्राशेन पुत्रा- दिदत्तानादविविधपरिणामपतिपादकस्य पानं भवति यक्ष राक्ष सत्त्व तथामिपम् । दानवये नया मांस प्रनन्ये मधिरोदकम् । मानु. पत्वेन गानादि नानाभागरमा भवे. दिति मात्स्यवच माऽनुपपत्तिः नियताम्याश्रयणम्य तु तन्छाद्धगतनियतादेशविधिशेपत्वेनाप्युप- पत्तिः । अामत्कको सदिशामिति प्रत्यक्षायोग्यत्वं तेन शब्देन चिनक्षिनं अस्ति च तत्समस्तपित्रादिगु, नास्ति च पात्रेषु ब्राह्मणे- विति चेत् ? न, अश्वमेधे 'दयः स्वाहाहन यांस्वाहा' इत्यादिमन्त्रैः क्रियमाण हामषु अश्वी यदनहन्वादरदेवनात्वापत्तेः । अथांच्यत नैव श्राद्ध कर्तुः पित्रादीनां देवतात्वं, किन्तु वसुरुद्रादित्यानां --