पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- स्यापि प्राप्तत्वात विशिष्टिवधानानुपपत्तश्च । पशुका- विहिता सा तस्य देवतेति वाच्यं, तथा सति यागस्य देवताधी- ननिरूपणत्वादन्योन्याश्रयः ज्योतिष्टोम चैद्रदायवादीनां अदेवता- वापातः यागं प्रत्युद्देश्यत्वेन तासां विध्य भावात् । अथ यत्कर्मा- गभूनद्रव्यान्वयिव्यापारोद्देश्यत्वेन या विहिता सा तस्व देवते- ति विवक्ष्यत सोमदर्शादी तादृशव्यापारोग्रहणनिर्वापादि, द्रव्यम- स्कारहीने दर्विहोमादौ त्याग एन, यागावटितलक्षणत्वाच देवताया नान्योन्याश्रय इति चेत् न, वेदविदे गां दद्यादितिदाने वेदविदो देवतात्वापातात् । अथ प्रतिग्रहशून्यत्वेनोक्तलक्षणं विशेषणीयं उक्तं हि यजतिचोदनाद्रव्यदेवताक्रिय समुदाय गतार्थत्वादितिसूत्रे मिश्र स्तद्धटितं देवतालक्षणमिति चेत् । 'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोंभे तद्धि पात्रं प्रकीर्तित' मित्येवंलक्षण- स्य पात्रस्य विशिष्टदेशकाल सन्निधावसन्निधौ ‘गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किश्चिदात्मनः श्रेय इच्छ- ते'ति अपात्रे दाननिषेधात् स्वोदेशेन त्यक्तं कालान्तरादौ स्व- स्माअर्पणमपि येन पात्रेण 'प्रतिग्रहसमर्थोपि प्रसङ्ग तत्र वर्जये 'दि ति निषेधान्न स्वीक्रियते तस्मिन्नतिव्याप्तः । तद्देवतेवति चेत् ? तथा सति 'न देवताग्निशब्दक्रिय मितिन्यायेन तत्प्रतिनिधिभूत- ब्राह्मणान्तरस्वीकारासम्भवापत्तिः । अथ विधिगतशब्दाविनाभूतो- द्देश्यकत्वं देवतात्वं अस्ति च तदग्न्यादिपु विधिगताग्न्यादिपर्याय वह्नयादिशब्दरुद्देशासम्भवात् , नास्ति च सम्पदाने उदाहृत पभृति- विधिगतपात्रादिशब्देन तस्योद्देशनियमाभावादित्युच्यते तथासति मान्त्रवर्णिकदेवतास्वव्याप्तिः ब्राह्मणाम्नानशब्देन तासामुद्देशनि- यमाभावात् । अथ मन्त्रवर्णानुपितविधिमादाय तास्वपि लक्षणं नीयते तथासति येषु दानघु पात्रस्य नामगोत्रादिशब्दरुद्देशनियम- स्मृतिरस्ति यथोदाजहार हेमाद्रिः 'नामगोवे तु सङ्कीर्यसम्पदानस्य ..