पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नापधेयनिरूपणम् । क्षानुवादेन चित्रत्वस्त्रीत्वविधान वाक्यभेदात विशिष्ट कारकाविधानपि गोखलक्षणो वाक्यभेद एव, कारक- प्रातिपदिकार्यस्यापि विधौ विधिव्यापारनानात्वस्यापरिहार्य- वादिनि भावः । उक्तवाक्यभेदानभ्युपगमे त्वाह । विशिष्टे- ति । तलतः कार कस्यतिविधानभित्यनन्तरमनुपपन्नमिति शेषः । प्रथमान्तेनानुपपत्तारित्यस्यानन्ययात् । बायोपपत्तिरिति । अन्यथा चित्रत्वविधरानर्थशापातादिन्याशयः । ननु स्त्रीलिङ्गानुवादगृही- सतात्पर्य कापानरचोद्देश्यता पीयागसमर्पकोभवतु ततश्च नेकप्रसरतामा इत्याशायाह । मेपानि । भवतु तर्हि प्रकृतयागीय- निर्देशलपत्रीत्वविधानानुवादेन पक्कापकत्वरूपचित्रत्वावधानमिति- शङ्कानिराम हेतुद्यसमुच्चयार्थव । अथ फलपदानर्थक्यभयान्मेपी- प्रकृतघानां वा समाश्रितस्य चित्रत्वस्य फले विधिरस्वत आह । उभयनि । नहि मपीयागस्य प्रकरणमस्ति नापि विशिष्य धा- नानां, अस्तदाश्रितत्वमप्यवयं विधेयमित्याशयः । सर्वेष्वपि गुण- विधिपक्षेषु माधारण्यन गौरवसहितं वाक्य भेदं दूपणमाह । प्रकृत- स्वन्यादिना । वाक्यभेदइत्यतः प्राक्कोपीति शेषः । मात्र कर- णादिति । फलाम्बन्धकरण सम्बन्धान्तराकरणं च हेतू विवाक्ष- तौ । द्वितीय मुपपादयति प्रकृनामाइति । यदि समुचितावग्नि- प्रजापती होमानुवादेन विधीयेने समुचितयोरेव तयार्देवतात्वं स्थादग्नीपामयारिवात आह अग्निपजापत्याश्चति । ननुकिमिदं देवतात्वं ? कश्च तदाश्रयः ? कानि तत्र प्रमाणानि कथं च तेषां बलावलमिति ? न तावत् त्यज्यमानद्रव्योद्देश्यत्वं दे. वतात्वं आग्नयपुरोडाशत्यागसमये प्रमादादुद्देश्यतां गतस्येन्द्रादर्दे- वतात्वमसङ्गात् । न च विहितत्वविशेषणेन तत्परिहारः सान्नाय्य. यागाङ्गत्वेनेन्द्रादेरपि विहितत्वात् । अथ यस्मिन् यागे योद्देश्यत्वेन