पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायपकाशे- फलाकाङ्क्षाया अभावात्पशकामदं न फलपमर्पकं, किं तु अग्नीषोमीयपश्वर्जनाङ्गतया प्राप्तकामनानवादः तथा च न वाक्यभेदः इति चेत् । न । तथापि दै- निधानं विशिष्ट तत्तत्सर्वमभिदधति सर्वनामशब्दास्तस्यात्सन्नि- धानमेषां सामान्यं निमित्तमिति सर्वनाम्नां सन्निधिवाचित्वे जातिवाविवे वा सर्वमेतदलग्नकं स्यात् तत्सिद्धं तच्छब्दाभिहित- दध्यादिलक्षितदेवताभित्रायमेकवचनम् । तदितीति । नच पाशा- धिकरणन्यायेन वचनस्यान्यसंख्येप्यनजात्माद्यभिप्रायेण यनसम्भवपि मेष्यामभिनवृनिन्यायेन नान्यलिऽन्यलि श- ब्दप्रयोगसम्भवः इति शत 'नपुंसकमनपुंसान कवचास्यान्यता रस्या मित्य नपुंसकेपि नपुंसकशब्दप्रयोगस्यानुशासनसिद्धत्वात् तस्माइनेकद्रव्यनिरूपितानेकदेवतासम्बन्धैरनेकयागकल्पनावश्यम्भा. वाद्यागस्येत्येकवचनमेकसमुदायाभिप्रायेण मूलेनेयमित्याहुः । प्रकृत यागाश्रितस्य चित्रापदोपात्तगुणस्य पशुफले विधिनि. रामार्थश्च । गुण सम्बन्धचेति । तदा च वाक्य भदोनामाश्रयसमर्प- कत्वाभिमप्रकृतवाक्येन साकमसम्बन्धः नहि दध्यादिद्रव्य के या- गे स्त्रीत्वं तदाक्षिप्तं वा माणिद्रव्यं कारकीभवतुमलं पाणिगतजाति- विशेषस्य तदुचितेतिकर्तव्यताविशेषस्य च लाभसम्भवात उत्प- त्तिवेलायोमैष्टिकविध्यन्तेन निराकासस्य यागस्य काम्यगुणा- नुरोधेनापरविघ्यन्तानाक्षेपकत्वात् गुणस्य च दहिामवद्यागसा- दृश्यमभजमानस्य संस्थादिकाम्यगुणवदाश्रयधर्मग्राहिताया एवं वक्तुमौचित्यादित्याशयः । तथापीति । वाक्यभेदे हि विधेयता- वच्छेदकरूपभेद एव तन्त्र, नानेकपदोपात्तत्त्वमपि अन्तर्वेद्याधनेक- पदलक्षितकरूपावच्छिन्नदेश विधानेन वाक्यभेदपरिहारात् । एक- भावनाविशेषणत्वेनानेककारकाणामिककारकविशेषणत्वेनानकस्य