पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । 1 पापदस्य पुत्रवाचित्ववत्सनिधिवाचित्वकल्पनानुपपत्तेः घटशुक्ला- काशशब्दजनितोपस्थितीरपेक्ष्य प्रवृत्तेन तच्छब्देन क्वचिज्जात्यभि- धानं क्वचिद्गुणाभिधानं कचिगव्याभिधानमित्यनकविधशक्तिन- हात्सर्वत्र येन रूपेण यदुपस्थितं तेन तत्तच्छन्दवाच्यमित्यकरूपेण शक्तिग्रहलाघवात् , इत्थं च यत्किंचित्प्राचीनमिति शास्त्रस्य 'उपांशु- पस'स्विति शास्त्रेणानुपसंहारोक्तिः 'पुराडाशं चतुर्दाकरोनी'त्या- ग्नेयं चतुर्द्धा कगेती'त्यनेनोपसंहारोक्तिश्च सङ्गच्छते, अन्यथा तच्छ. ब्देनेव यच्छब्देनापि सन्निधेः प्राचीनत्वस्य वा सामान्यस्याभिः धाने प्राय पाठसंरक्षणायोपांशूपसस्वित्युपसंहारविधिरेव स्यात् सर्व नामसमानार्थेऽस्य च तद्धितस्य सामान्य वाचित्वे सत्याद्याज्य भागाज्ये प्रमज्यमानचतुर्दाकरणनिकृत्यै पुरोडाशशास्त्रमेवाग्नेयं च- तुर्धा करोतीत्यस्योपसंहारः स्यात् । नच जुब्हामुपात्तचतुर्ग्रहीत. स्याग्नौ प्रक्षिप्तत्वाइौवस्यत्वनेक कार्यसाधारणस्य प्रतिपयनहत्वा- भाज्य भागाज्यचतुर्दाकरणप्रसक्तिरिति शङ्ख्यं, प्रक्षेपान्यायिना प्रया- जभागणेवाज्यभागशेपेणापि स्वस्य प्रतिपत्त्यन्तरसिध्यै धारणप्रयु- क्तिसम्भवात् । नच सामान्यत्तस्य चतुर्दाकरणविधेः प्रधान- पुराडाशे चरितार्थस्य न विशेषप्रवृत्तपयाजशेषक्षारणावधिवत्स्व- क्षेपविषयसङ्कोचकत्वं सम्भवतीत्यपि शक्यं, अत्रैव विनोहविः- शेषान्भक्षयन्तीति विहितायाः प्रतिपत्तेः प्रधानपुरोडाशे प्राप्ताया- बाधक्ष्यांगभूताज्यभागाज्यविषयपतिपत्तेः सङ्कोचस्यैव न्याय्य- त्वात् सम्मतं चोपस्थितयाबद्र्पविशिष्टव्यक्तिवाचित्वं जैमिनेः तदुक्तं यथोक्तं वा सन्निधानादिति । आह चैतव्याख्यावसरे भाष्यकारः 'लिङ्गादिसर्वविशेषणविशिष्टरूपेण सन्निहिते पयुज्यते सन्निधान केन विशेषणविशिष्ट व्यक्तिमभिवदितुं शक्नोतीति । व्याख्यातं चैतन्टुष्टीकायां 'जातिलिङ्गसंख्याविशेषणविशिष्टा स- निहितव्यक्तिमभिदधीति सर्वनामशब्दोरूपेण स्वसामर्थेन यद्यत्स-