पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तो वाऽद्विरक्तत्वात्' इति न्यायेन प्रकृतिगामित्वात्मा- णिद्रव्यकाणां च यागानां देवस्य चेतरेषु' इति न्या- यनाग्नीयोमीयप्रकृतिकत्वात्तदनुवादेनानेन वाक्येन गणो विधीयते । देवस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्र- सिद्धः, स्वीक्रियते ह्यसौ पशुगणेऽधिगुस्थमात्रादिशब्देषु विनैव वीप्सां ससम्बन्धिकार्थाभिधानस्वाभाव्यात् । नचाऽव्यवाहतनिर्देशा- त्तण्डुलानामेव परामर्शः स्यात् क्लीवत्वादा धानातण्डुयो व पग- मशः स्यादिति शय, निर्दिष्टानां मध्य कस्य चित्सर्वनाम्ना पराम- र्शाभावे तन्निर्देशस्यानर्थक्यापातात् बलवत्प्रपाणवाधशरस्य चान- यंक्यम्य तर्कबाधकलाया अनाश्चर्यच्चात् लिङ्गस्य च शब्दसाधुत्वा- थत्वसम्भवात् , अस्तु वा वीप्मान्तादिति अभिगतेन प्रास्मा इति शब्देन षष्ठ्या इव धानानण्डलनिर्देशायोगाद्दध्यादिविशिष्टसंमृष्ट मेव परामृश्य च देवतात्वैवभावादङ्गीकारः पाशन्यायेन प्रधान- तया मुख्यतया च बलवत्यातिपदिकानुरोधेन लिङ्गसंख्ययो- रुभयोरविवक्षायाः सुवचत्वात् । यदि त्वविवक्षायां न तुष्यास भवत्वौपचारिकत्वेन योनयनं यथोक्तं द्वादशा घटुप्टीकायां 'अधवैकदेवतत्वाल्लक्षणया लक्षित लक्षणया वोपपन्नमकवचनं लिंङ्गं चेति, व्याख्यातं चैतन्मिङ्गः 'तच्छब्दोयदिमंनिधानाख्यगुण- वचनस्तनल्लक्षितसनिहितदध्यादिलक्षितदेवताभिप्राय लक्षितल- क्षणमेकवचनं, अथ सन्निहितद्रव्यवचनस्ततोलक्षणया लिङ्गं त्वेक. देशगतं समस्तेपूपचर्य प्रयुक्त मिति । अन्यैस्तु तच्छब्दस्याकृतिवचनत्वे प्रथमः कल्पोपि विशिष्ट- वचनत्वे द्वितीय इति व्याख्यातम् । व्याख्याद्वये प्याद्यकल्पोक्तिरभ्युपेत्यवादः सत्यपि तच्छन्दस्य सन्निहितत्त्वप्रकारकबोधजनकत्वे सन्निधावदृष्टपयोगस्य तस्य स्नु- ..