पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३ नामर्यानरूपणम् । कारिण्युपपत्तः । तत्मिद्धमद्भिन्छब्दस्य मत्वर्थलक्षणा- भयाद्यागनामधयत्वमिति । 'चित्रया यजत पशुकाम' इत्यत्र चित्राशब्दस्य वाक्यभदभयात्कमनामधेयत्वम् । तथा हि न तावदत्र गुणविशिष्टयागविधान सम्भवति, दधि मधु पयो घृतं धाना उदकं तण्डलास्तत्संमृष्टं प्राजापत्यम्'—इत्य नन विहित वाद्यागस्य, विशिष्टविधानानुपपत्तेः । प्राप्त- स्य फल पम्बन्ध गुणसम्बन्ध च विधीयमान वाक्यभेदः। अथ चित्राशब्दात चित्रवस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्व- स्य च खभावतः प्राणिधर्मत्वात्प्रकते दध्यादिद्रव्यके कर्मणि निवेशायोगात नानन वाक्येन प्रकृते कर्मणि गुणविधानं, किंतु प्राणिद्रव्यक कर्मणि । तत्रास्य वाक्यस्यानारभ्यार्धातत्वात अनारभ्याधीतानां च 'प्रकृ- प्रसवकतामा । अतश्चति । यागस्पति । नन्वेकस्या अपि देवताया अन एवंनि युक्तमेतत् उपपादितं च योगेकत्वमाष्ट- मिक मधुदकाधिकरण वार्तिकरुद्भिरित्याहुः अन्य लाहुः पप्ठयन्तनिर्दशं विना दध्यादीनां परविशेषण- वायोगात विपणन्तरेण निरूपितरूपस्य संमृष्टम्य देवतान्वयान- हत्यादेवनयमपानसर्गानुवादत्वेन च संसृष्टपदसम्भवात्सर्वना- म्नश्र निर्दिष्टप्रतिनिशस्वभावत्वात्सर्वनाम्ना तदित्यनेन दध्या- दीन्यव परामश्यन्ते । न चकवचनानुपपत्तिः वीप्सानीकरणात् । कथ. मश्रु ततदङ्गीकार इति चेत् ? शृणु चीप्सया प्रसेकरूपेणानेकार्थपराम: सात्पर्यनिर्णयः कार्यः स चेह सर्वनाम्नानिर्दिष्टप्रतिनिर्देशस्त्रभावेनैव