पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयनिरूपणम् । . विहश्रूयमाणः न ह्यस्माद्वाक्यात्पूर्व सामान्यतोपि फलसाधन- स्वावगमः सम्भवति वेदविहिनत्वात्मकवैदिकत्वस्येतः प्रागसिद्धेः अन्यादृशस्याप्रयोजकत्वात् । नच सोमवाक्यात्प्राक् सोमयागयोः सम्बन्धानवगमेपि सोमवना यागेनेति वाक्यार्थोपपत्तिवदुद्भिद्रा- क्यात्प्राक् फलसाधत्वानवगमेपि फलोद्भेदनकारिणा यागेनेति वाक्यार्थः किं न स्यादिति शङ्खां, वस्तुतः पूर्वप्रवृत्तेनानुमानिक- कविशेषणविधिना सिद्धं सोमसम्बन्धमादाय विशिष्टविध्युपपत्तेः । नचैव सुद्भिद्रिधेः प्राक् फलसामान्यसम्बन्धमापकः कोपि विधिः प्रवृत्तोस्ति, न चेहाप्युत्पत्तिविधिरनुमेयः उक्तं हि नावमिकेरापदा- धिकरणे विनियोगविधिनाप्युत्पत्तिविध्यनुमानमिति चेन्न । यतो- युक्त सोमस्यासिद्धयागाङ्गत्वसिय विशेषणविध्यनुमानं, नतु श्रुत- वाक्येन यागविशेषफलविशेषयोः सम्बन्धे गमिते पुनर्यागस्वरूपा- वगमः फलसामान्य सम्बन्धात्र गमोवा पृथगपेक्षते यत्मिध्यै विध्यनु- मानं स्यात् । वस्तुतस्तु सोमवाक्यस्यापि न कल्पितवाक्यजबोध- मपेक्ष्य स्वार्थबोधकत्वं कल्यस्यैतदधीनप्रतीतिकत्वेनतरेतराश्र- यापत्तेः, किंतु स्वजन्यपेव प्रथमं बोधमपेक्ष्य । उपपादितं चैतद- धस्तात् । नच सोमेन यजततिवाक्यात सोमेन यागं कुर्यादिति प्रथमबोधात सोमयागसम्बन्ध इबोद्भित्पदनिमित्तत्वेनाभिमतः फ- 1 लसामान्य सम्बन्धोऽप्युद्भिवाक्यजप्रथमबोधाल्लभ्यत इति साम्प्रतम् , उद्भिपदपशुकामपदे अनपेक्ष्य यजेतेतिपदस्याप्रमाणत्वात् अनव- गतप्रवृत्तिनिमित्तस्वोद्भित्पदस्य फलविशेषगमकस्य च पशुका- मपदस्य फलसामान्यसम्बन्धेऽपेक्षायोगात् । अतोनैवात्रोद्भित्पद- स्य योगेन यजिसामानाधिकरण्यमितिरूट्यैव तद्वाच्यं, साधु- त्वनिर्वाहाय तु स्वीक्रियमाणो योगः कामं वाक्यान्तरे स्वानुरूपां प्रतीतिमादध्यात् । गवादाविव साधुत्वार्थ स्वीक्रीयमाणोयोगः कथं प्रतीतिजनक इतिचेत् ? किमौपगवादिपदगतोयोगस्तांता प्र- .