पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्त्रमामाण्यनिरूपणम् । ३४५ गबलेन कापि प्रयोगे निविष्टानां तत्रार्थप्रत्यायनार्थत्वं न सम्भ- वति तत्र तदुच्चारणस्यागत्याऽदृष्टार्थत्वेऽप्यन्यत्र विनियोगवशेन तपामेवार्थप्रत्यायनार्थत्वसम्भवान कापि मन्त्रे प्रतीयमानार्थावि- वक्षा शम येत्याशयः । नचैवं मन्त्राणां विवक्षितार्थ वलाभेपि कथं स्मारकत्वनाभिमतानां तेषामनविगतबोधकत्वरूप प्रामाण्यमि- तिचेत् ? तत्र कचिदयथार्थत्वमात्रेण पां स्मृतिवत्प्रामा मेत्याहुः । अन्ये तु 'चोदनालक्षणो'थोधर्म' इति द्वितीय मूत्रे चोदना- शब्देन प्रवर्तकत्त्वपर्याप्स्यधिकरणस्य मन्त्रार्थवादायकवाक्यता. पन्नस्थ विधेरभिधानायुगपत्प्रतिज्ञातं मन्त्रार्थवादविधिप्रामाण्यमे करूपधेव क्तुमुचितं, सम्भवति च मन्त्राणामप्यनधिगतार्थगन्तु. त्वं "धन्वन्निव प्रपासि कुमाराविशिस्त्राइव'इत्यादीनां तावत्प. पाशिखाधारणादि तद्गतं श्रेयःसाधनत्वं चानधिगत शास्त्रानुमा. नेन प्रापयतां स्पष्टमेव तत्, एवमनांधगतं यागस्वरूपं तद्गतमायु- रादिसाधनत्वं च बोधयति सूक्तवाकेपि, तथा शास्त्रान्तरप्राप्ताना. मन्वाधानाधाक्रमणप्रतिवचनक्रियाणों यथाक्रमं यजमानगाम्यत्ति- ग्गाम्युभयगापि 'अन्वक्रमिषं विजिहाथां 'मामासन्ताप्त'मितिच!ः सन्तापभद्रात्पकश्रेयःसाधनां प्रापयत्म 'ममाग्नेवविहवेषु'इ. ति 'अग्नाविष्णभावामवतन्नासहेति मन्त्रेषु, एड्दाहरणेषु यचाव- दाग्नेयादिविधिवदर्शपूणमासविधिवच्चाविहतं धर्मे प्रामाण्यम्, एत्र- 'मिन्द्र ऊ!अध्धर' इत्यादिमन्त्रस्याधिगतमङ्गयागं बोधयतः मयाजविधिवत् । ये तु द्रव्यविशेषदेवताविशेषकर्तृविशेषकमविशे- पपापका मन्त्रा: 'छागस्य वपायामंदसोऽनुब्रूही ति 'समि- धः समिधोऽग्नआज्यस्य व्यन्त्वि'ति 'आयुर्दाअग्नेस्यायुमैदेही- ति' 'होतेव नः प्रथमः पाही'ति, तेषामपि 'चतुर्जुनां गृह्णाति प्र- याजेभ्यस्त'दित्यादिविधिवत् , सर्वेषां च लिङ्गविनियोज्यमन्त्रा- णामपूर्वसाधनीभूते लानादावात्मनोगत्वं प्रापयतां तदेव अन्तत उदाहृतानां सर्वेषामेव प्रयोगकाले ऽपूर्वसाधनत्वेन स्वार्थानुसन्धा- . xx