पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसाहतमीमामान्यायप्रकाशे- तसिद्ध मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याश्र- यणात् न मन्त्राम्नानमनर्थकम् । अतश्च यक्तं मन्त्रा- णां प्रयोगसमवेतार्थस्मारकतयाऽर्थवत्वम् । तत्र ये मन्त्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं वाचस्यान्याय्यत्वात्प्राप्तबाधापि स्वतन्त्र एस दोप इत्याशयः । अतश्चेति । ननु यद्यपि देवस्यत्वल्पादिमन्त्रेऽग्नयनिपामीति पद- द्वयं समवतार्थस्य भवति प्रकाशकं नेतावना सम्पूर्णस्य गन्त्रस्य तता- काशक सम्भवति देवस्पत्वादिपदानामसमवेतार्थत्वादितिचेत ? न, तेषामपि स्वार्थविशिष्टत्वेन निर्वाषपक' शनार्थत्वात् वैशिष्टयप्रका- शनस्यानुष्ठानानुपयोगिन्याप पन्चे नियमादृष्ट एवापयोगसम्भवा- । न्नु तथापि स्तोत्र शस्त्रन्त्राणां नैव पयोगसमवेतार्थः प्रकाश्यः मम्रनति तेषां देवता मानार्थत्वस्य द्वितीय निरस्तत्वादितिचत न, यत्प्रकाशनण्योगसाध्यापूर्वेणापेक्षितं तत्प्रकाशकत्वस्य त्वनन विवक्षिनन्यात् । तर खं स्वरूपेणापक्षितं प्रकाश्यद्वारण व त्यन्यदेनन् । नकमपि नाशार्थप्रकाशकत्वस्य जपमन्त्रष्यमम्भवस्ने पामुच्चारणाददृष्टात्पनयमादिति वाच्यम् । तेषामप्यन्यक्रता याज्यानुवाक्यार्थे स्तोत्रशस्त्रयोर्वा विनियोगेन तादृशार्थप्रकाशकत्वा- वश्यम्भावात् , इत्याहोपनिवद्धानां चाभिधानद्वारवादृष्टार्थताया वक्तुमुचितत्वात्. यथोक्तं तन्त्रसारे 'इत्याहोपनिवद्धश्च मन्त्राणां दृ. श्यते विधिः । ब्रुधादेशश्चाहशब्दः सोभिधानाविधायक' इति । यद्य- पि सामभिनेत्र साक्षात्कोप्योंभिधीयने तथाप्युगक्षराभिव्यक्ति- द्वारा सम्भवति तेषामर्थप्रकाशकत्वम् । तथापि प्रजापति हृदयादीना- मनृक्कसनां नार्थाभिधानार्थत्वमिति चेत् ? न तान्यपि यत्र कर्म- णि विनियुक्तानि तदपूर्वेणापेक्षितस्य स्वविशिष्टत्वेन प्रयोगप्रत्या- यनस्य तैरपि सम्पादनात् । तर्हि किं मन्त्रोच्चारणस्यादृष्टार्थत्वं न काप्यत आह-शेषांकापीति । येषां मन्त्राणां प्रागाणिकविनियो-