पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्खच विधिनिरूपणम् । दोषत्रयं च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य पचनसभक्षणस्य हाना अश्रुतापश्चनखभक्ष- णनिवृत्ते कल्पनात, प्राप्तस्य चापश्चनखमक्षणस्य बाध- नादिति । अस्मिंश्च दोषत्रये दोपद्रयं शब्दनिष्ठम्, तबाधस्तु दोषोऽर्थनिष्ठ इति दिक् । प्रा- श्चिद्विशेषोस्ति अपाप्त रशनासामान्यसम्बन्धस्येव प्राप्ताश्चाभिधानी- सम्बन्धस्यापि गाभिधान्यताया अप्राप्ताया एव प्रापणी- यत्वात् । नव द्वारसम्बन्धव्यतिरेकेणापूर्वमम्बन्ध इब गईभाभिवानी- सम्बन्ध कुर्वतोविधेः रशनामामान्यसम्बन्धे पृथपापारोम्ति यद्गा रवभयाक्लासामान्य सम्बन्धमेव स्वीकुयात् तथैव ह्ययं पृथिवा- द्रव्यमन्मेय सामान्य सम्बन्धानापान न व्यापीयेत च तेषु तथैव रशनासामान्यसम्बन्धमाप नापेक्षननैव च तत्र व्यापीयेत । किञ्चो- क्तविधया मन्त्रस्योपद्रष्ट्रादीनां च क्लता पूर्व सम्बन्चत्वे तुल्येपि हि क्लप्सरशनासामान सम्बन्यत्वान्मन्त्रापादानं गभरशनार्थमापद्यने आपद्यत तदा क्लुपगईभर शनासम्बन्धत्वन गर्दभरशनादानवि धेरेव स्मारकत्वेनोपादानं तस्य प्राप्तगभरशनादानप्रतीतिद्वारण क्लतापूर्वसम्बन्धस्य प्राप्ततत्प्रतीतिद्वारणाप्यपूर्वसम्बन्धेऽतिलाघवान् अतः श्रुनविधेहभामिधानीनिवृत्तिपरत्वाभावपि पापकपमा- णनिरोधेनैव गर्दभाभिधानीनिजिमिद्धेः सम्भवत्यत्र वेदाध्य रहितपरिसख्याध्यवहार आचार्याणामिति । ननु यैव गईभरशनानिवृत्तिरश्रुता सती कल्प्या सैव प्राप्ता धात्मिकति नाश्रुतकल्पनातः प्राप्तवाधस्य पृथग्दोषत्वे नोपन्यामः सम्भवतीत्यत आह । अस्मिश्चेति । यथैव ह्यश्रुतेऽर्थे शब्दतान पर्य- कल्पनमन्याय्यत्वात्स्वयंदोषस्तथैव मानप्राप्तस्यार्थस्याबाधेनोपपत्तो-