पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायपकाशे- वन्मते प्रकृतावपि पूर्वाधारस्य नानियतानेकोपायाक्षेपकत्वमुचित उपायुयाजादिगोचरविनियोगेन क्लाापूर्वसम्बन्धस्य प्रकृतपाजा- पन्यमन्त्रस्यैव वाचोच्चार्यमागस्य मनसाऽऽलोच्यमानस्। वा स्मा- रकत्वेन स्वीकार्यताया आग्नेय न्यायसिद्धत्वाद , ततश्च प्रकृती पू र्वाधारपि नियमादृष्टं क्लामिति हैरगर्भमन्त्रोषि लिङ्गाविरोधा- य तरङ्गमेव स्वात् । किश्चाप्रकृताग्नेयवाः प्रत्यक्षविधिना विनि- योग तस्यापूर्वसम्बन्धं विना पर्यवसानाद्वारसम्बन्धेऽपूर्वसम्बन्धे च बोध्ये गौरवं अवैनीति युक्तं उपद्रष्ट्यादीनां तु लो के सिद्धसाधनं वालोचनेनाक्षिप्यमाणानां नवापूर्वसम्बन्धाक्षा, अतः कथं त- कल्पनानिमित्तगौरवापत्तिः यत्यरिजिहीर्पया गईभाभिधान्यां मन्त्रोनियम्पेत । किञ्च सत्तामपि उपद्रष्ट्रादीनामपूर्वसम्बन्धाप क्षायां नैव तत्कल्पनापत्तिः अश्वाभिधान्यादानद्वारा मन्त्रस्येव प्रकरणगतामन्त्रकवाग्यमादिपदार्थद्वारोपद्रष्ट्रादीनापप्यपूर्वसम्बन्ध- स्य वलुप्तन्वात् । अथ न कल्प्यापूर्वसम्बन्धत्वेनोपद्रष्ट्रादिस्वीकारे गौरवं वदामि किन्तु कल्प्यरशनासम्बन्धलेन यथाहि 'पुरा वाचः प्रवदितोनिवपेत्' इति अध्वरकल्पाप्रकरणपठिते वचने क्लप्तमा- तःकालसम्बन्धत्वेन प्रातर्विहितप्रधान सम्बन्धिन एव निर्वापस्य प्रातःकालगत विशेषसम्बन्धोविधीयते नतु मध्यान्हादिविहितप्र- धानसम्बन्धिनः, तस्य प्रातःसामान्यसम्बन्ध तद्विशेषसम्बन्धे चा. तिगौरवात्, उक्तं चैतदेकादशे तथाऽश्वाभिधान्यां विनियोगेन क्लप्तरशनासम्बन्धम्य मन्त्रस्य गईभाभिधान्याख्यतद्विपसम्बन्धो वक्तुमुचितः न सूयपृष्टादेः तस्य रशनासामान्यसम्बन्धे तद्विशेष- सम्बन्धे चातिगौरवादित्युच्येत । मैवम् । अक्लुप्तप्रातःसम्बन्ध- स्य हि प्रातःकालविशेषसम्बन्धविधिर पूर्वविधिः स्यात् क्लुप्तप्रातः- सामान्यसम्बन्धस्य तु तद्विशेषसम्पन्चे नियमविधिरिति युक्तं प्रार- विहितप्रधानसम्बन्धिनिर्वापस्यैव कालविशेषविध्यङ्गीकरणम् । नच स्वदुक्तरीत्या रशनासम्बन्धक्लुप्त्यक्लूप्तिभ्यां विधिव्यापारे क.