पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसपाविधिनिरूपणम् । शायर्या सरापि च मन्त्रस्य क्लतापूर्वसम्बन्धस्य मन्त्रस्य तादर्थ्यांना पत्तेः तथाहि 'हिरण्यगर्भः समवत्त ताग्रइत्याघारमाघारयति इति- आधारसामान्ये विनियुक्तम्य मन्त्रस्य कमाघारं प्रत्यङ्गत्वमित्या- कासास भवेषि प्राजापत्याघारस्य च प्रकृताविव विकृतावप्यनि- यतापायाक्षेपकत्वप्रयोजकस्मारकाकासासत्वेपि पराघारस्य चोद- कप्राप्तमन्त्रेण नैराकाङ्क्षयसम्भवपि हैरण्यगर्भमन्त्रस्य पूर्वस्मिन्पाजा- पत्ये योग्यताया उत्तरास्मिन्नन्द्रे चायोग्यतायाः स्फुटत्वेपि निय. मादृष्टकल्पनागौरवभयादेव पूर्वाधारं प्रति हिरण्यगर्भमन्त्रस्य ना- गत्वमाश्रीयते, आश्रीयते चोत्तरं प्रति, तत्र नियमादृष्टस्य क्लप्तत्वात्, प्रकृते तु अश्वाभिधान्यादानस्य मन्त्रान्तरावरोधः, नापि तत्र मन्त्र- स्यायोग्यत्वं विशिष्य च वचनेन तत्रैव विनियोगादृश्यते एवं स- त्यभिनवनियमादृष्टकल्पनापादक गहभामिधान्यथत्वं तदीयस्मा- रकाकाङ्क्षामात्रयशेन कथमाश्रयितुं शक्यं, आग्नेय्या तु श्रुतिविनि- योगविधिवशायनियमादृष्टं क्लुप्तं तस्यव प्रकृतानियोजन्यत्वाश्र- यणान्नाभिनवनियमविधिवलानियमादृष्टकल्पना पत्तिः । यदि गई- भाभिधान्यामपि प्रकृताप्रकृतमन्त्रसाधारण्येन विनियोगः श्रूयेत ततःक्लप्नेऽपि नियमादृष्टे प्रकृतमन्त्रस्यैव साधनत्वं स्वीक्रियेत, क्रियेत, नचै- वमस्ति । अथानेकस्मारकाक्षेपानियमादृष्टकल्पनमाप लघीयः अतः स्वीकृत्यापि तद्गदभाभिधान्यां मन्त्रविनियोगोवक्तुमुचित इत्युच्या ते ? तहि हरण्यगभमन्त्रोऽपि तथैव पूर्वाधारे लब्धविनियांगोत्तरा- घारे गौणावापादकमङ्गत्वं गच्छन् । अथ गईभाभिधान्यादानस्या- नेकस्मारकाक्षेपकत्वं नेतः प्राक् क्लुप्तं, क्लुप्तन्तु पूर्वाधारस्य प्रकृ- तावितिचेत् ? किं ततः ? नहि प्रकृतावाक्षेपलभ्यस्य विकृतावति- देशोऽस्ति येन तत्रत्याक्षेपगौरवं परिहियते । नचाक्षेपलभ्याना- मुपायान्तराणां प्रकृत्यपूर्वसम्बन्धः क्लुप्त इति विकृत्यपूर्वसम्बन्धो- पि क्लुप्तो वक्तुं शक्यते येन तत्कल्पनागौरवं न स्यात् । किञ्च भ-