पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|२६ भाहालकारसहितमीमांसान्यायप्रकाशे- ... अचिस्तु यद्यर्थभावनात्मिका भाव्यं तु तस्याः पुरुष प्रवृत्तिरितिव्यवहारात् तदा तस्या आख्यातत्वावच्छिन्नशक्त्युप- स्थापिताया आकासावशेन लिङर्थे प्रकारीभूय भानसम्भ- बाम लिङ्त्वावच्छिन्नशक्तिविषयता । अथतु "भावनादेः प्रव- चिविषयत्वेने"त्यादिभट्टमोमेशोक्तिवशेन मयैतत्कर्त्तव्यमिति स- स्लामिका भावनातो भिन्नैव प्रवृत्तिस्तद्वारेण च भावनाया विधिमाव्यत्वमिति स्वीक्रियते, एवमेव ह्यवादि भावनाविवेके हामुगलम, तदा तस्या उपस्थापकान्तराभावात् भवति शक्या- बापातः । यत्तु प्रवृत्त वनात्मत्वेपि लिङ्त्वावच्छिन्नशक्तिविषयत्व. मावश्यकं यतो "भावप्रधानमाख्यातमितिस्मृत्या" आख्यात- स्वावच्छिमशल्या लडादिष्विव लिङादिष्वपि प्रतीयमानभा- बचाया मुख्याविशेष्यतात्मकपाधान्यकथनान्न लिङर्थ प्रति प्रका. रखका ज्ञापनं सम्भवतीति । तत्तुच्छम् । एकप्रत्यये द्विर्भावनाऽभिः धानेतिगौरवात्साख्यातेषु धात्वर्थनिरूपितभावनाप्राधान्य. कवनेन(१) स्मृत्युपपत्तेः निरपेक्षशक्यताशालिन्योर्विधिभावनयो- युमपदेकशब्दोपस्थापितयोः सङ्ख्याकारकन्यायेनान्विताभिधा- | केवश्वं वाच्ये मूलोपन्यस्तप्रतीतिमनुसृत्याख्यातार्थस्य लिङ | प्रति प्रकारतौचित्याच्च । न हि पुष्पवन्तावितिपदं प्रति सूर्यचन्द्र- बोरिव विधिभावनयोर्मिलितयोः शक्यतेति वक्तुं शक्यं लडादिषु भावनामा अपतीतिप्रसक्तेः(२) । नाप्यनेकार्थाऽक्षादिव(३)त्तयोः प्रत्ययं ऋषण जनयति । नाप्येकशेषवल्लुप्तानेकशब्दसहितः येन उहण मादर्तव्यं नत्वनभिहितविशेषणत्वेन किञ्चिदुष्यति यदि मानमिहितमपि विशेषणं केनचिदन्येन प्रत्याय्यमानं विशिष्टप्रत्य- सानाय पर्याप्त भवति किं तत्राभिधानानुरोधेन इति भावः। माधानमाख्यातमिति स्मृत्युपपत्तेरित्यर्थः।। (२) विधेरमावादिति शेषः। (३) अक्षादिशब्दवदित्यर्थः ।। e standeesunatedrice Praditatistiabet