पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसहयाविधिनिरूपणम् ।। ३३९ युगपगत्प्राप्तः पक्ष प्राप्त्यभावात् । अत इदमपञ्चनख- नभिक्षणवृत्तिमिति भवति परिसङ्ख्यापरविधिः । मा च परिमट्या दिविधा-श्रौती लाक्षणिकी चेति। तत्र 'अत्र होवावयन्ति'इत्यत्र श्रौती परिमङ्ख्या एव- कारण पवमानानिरिक्तस्तात्रव्यावृत्तरभिधानात् । ‘पञ्च पञ्चनग्ना भक्ष्या इत्यत्र त लाक्षणिकी, इतरनिवृत्तिवा. वाचकम्य पदरयाभावात । अत एवैषा त्रिदोषयस्ता । शशादिभक्षणम्य च ग्राशन निवत्यन्वेन च युगपत्यतीतेः शा- स्त्रफलम् लभूनाया हेनोः परिसञ्जयालक्षणमस्तीत्याशयः । पक्ष- इत्यनन्तरमानीन्यकारईलप: पाक्षिकापाप्तिः पाक्षिकास्वीकार्य- शानियमलक्षणघटकन्नाका, तस्या एनद्विधिनात्पर्यगोचरनि- टतावभावाश नियमनिधिलक्षणमत्याशयः । उपपादितमेतदध- स्तान । द्विपिनन्न शाव्यशादी च द्विविधतिशेषः । व्यावृत्तिभदः । पवमानगागादिप्रतियोगि कोऽधिकरणप्रतियोगिकश्च तस्यैवका- पणानिधानादित्यर्थः । अभावादिति । ततश्चाभावाचिपदस- त्यासय एव श्रीनलाक्षणिकपरियङ्ग्य योमैदक इत्याशयः । पन्यवधारणं वन्यने । तच न श्रोत्यात्रिदोषत्वपरिहारार्थ, मम्यां दागाभावस्य फुटल्यान, किंतु फलतः परिसङ्ख्यायां त्रै. दरोगपरिहाराम, नयाहि प्रत्यक्षश्रुत्याऽश्वाभिधान्यङ्गत्वनावगतस्य मन्त्रस्य मयांकामानिनी मत्यां रशनाद्वये विनियोजकश्रुति- कल्पनानिबन्धानमाभिधान्यां मन्त्रचिनियोगो मानान्तरसिद्धो- प्रस्ति गन श्रने स्मिस्तात्पर्य हीयते, नापि गर्दभाभिधान्या मन्यविनियोगापानमिदो यन तभिवृत्तावश्रुतायां तात्पर्य क- ल्यन प्रापकश्रुतिकल्पनाप्रतिबन्धादेव च न प्राप्तबाधोपि । फले