पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्वात् । नापि नियमपरम् , पञ्चनखापञ्चनखभक्षणस्य क्रयपदशास्त्रयोरे कहायन्युपर्सजनकमतीतिजनकन्वे यदेकहायन्याः पदानमत्वं तेन च तन्नयनस्य पदाप्रयुक्तत्वं तंत्रदमेव वीजं यहाग. थामेकडायन्युपस्थितिमपेक्ष्य पदशास्त्रस्य विशिष्टयोधकत्वं, अगा- ऽन्यत्वबोधकमात्रे नाभिनवा व्युत्पत्तिः कल्पते न तरामेवकारे, द्वाभ्यामपि च तत्प्रतीताभ्याम्पत्वाभ्यामन्यपदोपस्थितान्त्वनत्र धम्यको निरूढलक्षणयोपस्थापते, स चान्यत्वप्रतियोग्यन्यायनि विशेषणम् , चादिनिपातान्तरार्थवदेवकारार्थस्यापि धात्वर्थ नामार्थ वा साक्षादन्वये धाधकाभावात् अतः पार्थायव दहीत्यत्र पार्थसम्प- दानकं तदन्यासम्पदानकं दानं कुर्वितिबोधः पार्थ एव धनुधर इयत्र प्रथमाया अभिन्नार्थत्वे पार्थाभिन्नः पार्थान्यभिन्नश्च धनुर्धर इति- बोधः एवमन्यत्राप्यूह्यम् । प्रकृतोदाहरणे च गायत्र्यावधि- करणकोगायच्याद्यन्याधिकरणकश्चावापः कार्य इतिश्तीतेक्त- रीत्या सिद्धायाः पदासजपतीतितुल्यत्वान्न विकल्यावरो- ऽपि, तादृशमतीया चात्यताप्राप्तनिवृत्तिपर्यवसायित्वेन विधि- फलभूतया फलान्त रनिरोधात्सम्भवत्येवकारस्थान्तरगोचरवि धिशक्तिपनिवन्धकत्व व्यवहारोपि, अस्ति च तस्या उक्तरीत्या लक्षणघटकताहशसम्बन्धावगाहित्तमिति नाव्याप्तिरित्वनाद्यम् । नापीति । शशाद्यभक्षणे दोषस्य तन्नित्यैत्र प्राय- श्चित्तस्य इवादिभक्षणनिमित्तप्रायश्चित्तविधिनाऽपक्षितस्य तनिष- धस्य कल्पने गौरवादियाशयः । उक्तलक्षणसदसद्भावाभ्या- मपि न नियमपरत्वमित्याह । पञ्चनखेति । पञ्चनखपद- मत्र न पश्चनखत्वावच्छिन्नभेदवत्परं, किंतु पञ्चपदसमानाधि- करणेन पञ्चनखपदेन शशादिपरापर्शात्तद्भिन्नपरम् , भेदस्य चास- ति बाधके 'समानामितर'दित्यादावितरपदोक्तभेदवत्सजातीयनि- वेशस्वाभाव्याच्छादिपरं भवति, एवमग्रेपि । ततश्च वादिभक्षणस्य