पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिस याविधिनिरूपणम् । रा शक्तिस्वकारद्योत्या स्वीकार्या एवकारेण च तत्रैव पवच्छेद- मा वाया नेन चौक्तमयादिबयानकन्न नवोपक्षयात् नार्थबो- धकाधम कारस्प स्थादित्यपि शड्का, उपपूर्वकयोस्तिष्ठ- तिनपत्यामन्त्रकरणाचार्य करणाभिधायित्वं द्योतय ताप्यात्मनेपदेन भावना प्रथयो नात् तनश्च अत्रापन्ति' इत्यत्रैतदन्याधिकरण. कावापान कार्य इति बाधाविन व व्युत्पत्यामर कल्पनं विनैव च पद स्य विरम्य व्यापारमुपपन्नः, एवं चैतराधिकरणकावापतीत्य- नुदयात्मम्भवत्येवकारस्य नगोचरविधिशक्ति पतिवन्धकत्वव्यवहा. रः, ततश्चनदिधिफल भूनाया निवृत्तिपतीनस्तादृशमम्बन्धावगाहि. वाभावा दम्यां परिमनन्यायां लक्षणव्याप्तिरितचन्न। एवकारसम- भित्र्याहन पदम्य म्बाथान्य गोचरशक्तिरका एवकारस्य तद्योतन- शक्तिदिनी या तस्यन व्यवच्छो सक्तिस्तृता येति शक्तित्रयकल्पने तिगौरवान स्नोमविद्धिपाप कशासकपमाणकाबापस्यैवकारेण तव ननयोधन, मीमांसकम दिया विकल्पापतेश्च । तहिं किमे- वकाराम पग्मिनस्यासिद्धिरिति चेत् ? न, सर्वोपन्यस्तदोषपरिहारे- ण प्रकारान्तरसम्भवात् तथाहि एक्कारेण द्वावन्योन्याभाषौ प्रत्या. रगने पुष्पपर्दन मूर्यचन्द्रो शकतावच्छेदकशक्यतावच्छेदक- यारमंद च न शक्य न कत्वमशङ्का यमरः यत्पदार्थान्वितार्थबोधन- परवकारस्तम्पदगतप्रकृत्यविधक्य निरूपिता तो प्रत्याय्ये- ने । यद्यपि प्रक्रनिविभात्यागयामहालयं विभक्त्यक्रियान्वितार्थप्रति- पादकत्वमेशस्ति तथव व्युत्पत्तेः तथापन्यार्थामाप विशेषणोपस्थि- तिमपंक्ष्य सम्भवत्येवकारस्य तत्तत्पतियोगिविशिष्टान्यत्वबोधकत्वं, चत्रागाय च दहि चैत्रादन्यस्माच गृहाण 'समानामिगरच्छयेने- न' इत्यादी लोफवंदपारम्पत्वबोधकशब्दमात्रे तथा विशिष्टप्रतीतिज- नकताया एत्वान्नामिनवव्युत्पत्तरेवकारे कल्पनापत्तिः ससम्बन्धि कार्थबोधकपदमात्रचत्यविशिष्ट शीजनक-वमनुभूयते, तुल्येपि हि प