पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्या नियतैककालत्वमेव तादृशप्राप्तेः सप्तम्या विवक्षितं, नतु पूर्वकालतामात्रमिति ज्ञापनार्थोयुगपच्छब्दः तदन्यतरतदन्य- निरूपिततादृशसम्बन्धमतीतिनिवृत्तिफलक इति वाक्या- र्थः । तादृशोभयनिरूपिततादृशसम्बन्धावगाहिनिवृत्तिप्रतीतिफ- लक इति तु निष्कर्षः । मन्त्रेणाश्वाभिधानीमादद्यान्न ग- दभाभिधानीमित्येतादृशप्रतीते : परिसख्याविधिफलभूतायाः सर्वत्र ताप्यसम्भवानाव्याप्तिः । नाप्यपूर्वनियमनिषेधेष्वतिम- सङ्गः यतस्तत्फलभूना निवृत्तिप्रतीतिर्ययोर्य सम्बन्धं निव- य॑त्वेनावगाहते अवगाहत एवं यद्यपि तं तदन्यतरनिरूपित- स्वेन, तथापि न तदन्यतरान्यनिरूपितत्वेनावगाहते, अश्वान- यनकर्तांगामानयेत्यादौ फलभूता निवृत्तिप्रतीतिर्यद्यपि त. दन्यतरान्यनिरूपितत्वेन तादृशसम्बन्धमवगाहने तथापि नासौ सदन्यतरनिरूपितापि, गोपन्मागामानयेत्यादौ फलभूता निव- त्तिप्रतीतिर्यद्यपि तादृशोभयनिरूपितं सम्बन्धमवगाहते तथापि नासौ तादृशः, ययो/हिदलनयोः सम्बन्धो यादृशोनिषेध्यः तदन्यतरवीहीणां तदन्यतरान्येन हन्तिना सम्बन्धमवगाहमा- ना प्रतीतिर्यद्यपि हन्तिविधेः फलं भवति तथापि नासौ द- लननिवृत्तिप्रतीतिफलकः, यद्यप्येष विधिरग्निहोत्रविधिश्च वि- धेयाकरणनिवृत्तिप्रतीतिफलकोभव सेव तथापि यादृशोः कर- णपुरुषयोः सम्बन्धोनिवोनैव तादृशम्बन्धन्तदन्यतरतदन्य निरूपितत्वेन साऽवगाहते, अवगाहते हन्त्य करणं पदकरणेन समुच्चित्य प्राप्तं तदकरणं यदि विध्युपातं स्यात ययोयोदशः सम्बन्धोनिवर्त्य इत्यत्र चोद्देश्यभागे विधिप्रयोज्यत्वेन या निवृत्ति- विवक्षिता विधेयदलान्तर्गत निवृत्तिपदेनापि सेवोक्तति वोध्यम् । यद्रोद्देश्यदल एवं स्वनिवर्त्यत्वं स्वफलीभूतनिवृत्तिपतिः योगित्वमेव बोध्यं, तेन दलननिवृत्तिं हन्यकरणनिवृत्तिं चा. दाय न हन्तिविधावतिप्रसङ्गः अश्वानयनकर्तागामानयेत्यत्र