पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वा व्यावर्त्यवमत्र प्रतीयते, उचितं चेदृशमेव सहदयोक्तिव्याख्यानम् । तत्र ग्राह्यपदेन लक्ष्य थूनतत्तद्वाक्य ज्ञाप्योयथाश्रुतवाक्यार्थ एवो. च्यते व्यावयपदेन च तत्तलक्ष्यशास्त्रफलभूतनिवृत्तिप्रतियोग्य. भिधीयते, एवं च स्वफलीभूतनिवृत्तिपतियोगिनि स्ववाक्यार्थे च प्राप्ते सति प्रवृत्तं शास्त्र परिसङ्घयेति सिद्धे लक्षणे न तावदपूर्व- विधिषु नियमविधिषु चातिप्रसङ्गः तेषां स्वफलीभूतनित्यप्रसि. सिद्धेः, अतश्च तन्निवारणाय श्रुताधिकस्य निवृत्तिफलकत्वस्या. नपेक्षणात्तद्विवक्षापयुक्तं श्रुतवैयापादनं दुरापास्तम् । नाप्य. पूर्वनिषेधेषु नियमनिषेधेष्वग्निहोत्रादिविधौ चातिप्रसङ्गः जाप्य- वाक्यार्थस्य सत्तदिष्टानिष्टसाधनतात्मनः प्राप्त्यभावात् , अस्ति च परिसख्योदाहरणे ग्राह्यस्याश्वाभिधानीसम्बन्धादोर्निवर्त्यस्य रशनान्तरसम्बन्धादेः प्राप्तिरिति नाप्रसङ्गदोषोपि, स्यातां यद्यपि स्वीकार्यवर्जनीये ग्राह्यव्यावर्त्य पदाभिधेये, तथापि सप्त- म्या तावत्तदुभयप्राप्तिनिमित्तकत्वं शास्त्रमवृत्तेर्गम्यते । परोहे- शप्रवृत्तथ पारायंत्वेन प्रसिद्धत्वात्पारार्थ्यविशेषात्मकत्वाच्च ता. त्पर्यस्य, तत्र चान्यत्र च प्राप्ते प्रवृत्तमिति प्रतिपदस्थ तात्- पर्यपरत्वाभ्युपगमेन तदुभयप्राप्तिनिमित्तकतात्पर्यकत्वं लक्षणं बोध्यम् । तन्त्रिीमत्तकर च तन्निर्णेयत्वं, ततश्च ग्राह्यव्यावयाँ भयप्राप्तिनिणयकतात्पर्यकत्वरूपे लक्षणे सिद्ध न तावदपूर्वनिषे- धेषु नियमनिषेधेषु चातिप्रसङ्गः तदीयतात्पर्यस्य तत्तद्वर्जनविषयस्य व्यावर्त्यप्राप्त्यधीननिर्णेयत्वपि ग्राह्यप्राप्त्यधीननिर्णयत्वाभावात्, नापि हन्त्यादिविधिष्वतिप्रसङ्गः तदीयतात्पर्यस्य नियमगोचर- स्य ग्राह्यहन्त्यादिपाक्षिकमात्यधीननिणेयत्वेपि व्यावयहन्त्यादि- विधिष्वतिप्रसङ्गः प्राप्त्यनपेक्षत्वात्सत्या अपि दलनादिप्राप्त हन्त्या- दिपाक्षिकमाप्तिसम्पादनेनान्यथासिद्धिः 'ऋतौ भार्यामुपेयात'इत्य- स्य ग्राह्यपाक्षिकप्राप्तिमात्रेण नियमपरत्वाच्च, नापि 'षडहा भवन्ति'