पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्घयाविधिनिरूपणम् । ३२९ अथोच्येत संशरविश्लेपाङ्गीकारेणापि साम्नः सोत्रसाधनता- या नात्यन्तं शास्त्रवाधः अन्त्यतृच योनिवेशाभावे तु तत्पापकन्याय- स्यात्यन्तबाधः स्यात् । नचेषराधेनोपप तावत्यन्तबाधः स्वीकर्तुमु. चितः, अतः सत्यपि संशरविश्लेषप्रसवोऽन्त्यतृचयोरेवागातुं सान्नां निवेशः स्यादिति चेन्नैतत,न्यायवशेन शास्त्रगोचरेषदायस्थाप्यन्याय्य- त्वात् । अतएव पश्चमे 'प्राकृतलोकम्पृणायास्तस्याः संपूरणार्थत्वा'दि- त्यधिकरणे 'लोकपृणा छिद्रंपृणे'तिमन्त्रानुमेयस्यापि चित्यन्तरे सावकाशस्यापि लोकपृणेष्टकापूरणार्थत्रविधेरनुरोधेन ‘अन्तेतु षा- दरायण' इतिन्याचं बाधित्वा याज्यानुवाक्याकाण्डपठितप्रत्यक्षबा- ह्मणविहितानां चित्रिण्यादीनां मध्यमायां चितौ प्राग्लोकंपृ. णाया निवेश उक्तः । नच मध्यमचितिमात्रे लोकंपृणान्ते ताः प्रा- पयतोन्यायस्यानुरोधेन पूरणार्थत्वविधि चित्त्यन्तरविषयं स्त्री- कृत्य लोकंपृणान्ते तन्निवेशः स्वीकृतः, अतोग्राय पवमानगतगाय- च्यादिष्वप्यस्त्येव कदाचिदावापप्राप्तिरित्यनारभ्याधीतेन 'अत्रत्ये. वावपन्ति' इति विधिनोक्तगायच्यादिपु स्तोत्रान्तरीयक्षु चावापमा- प्तिमात्रमालोच्य सम्भवत्येव स्तोत्रान्तरीयरिसख्या वादिभ- क्षणपरिसल्यावत. एवं च सकलोक्तदोषपरिहारेपि षट्सु लक्षणेषु सम्भावितोदाहरणान्तराध्यापकवभिया यदि सप्तममवाङ्गीक्रिया ते न तु तत्रापि कश्चिद्दोष इति चेत् । नैवम् । ग्राह्ये व्यावर्चनीये च भाप्ते सति प्रवृत्तमात्रं लक्षणं विवक्षितं ? उत प्राप्तिविशेषणत्वेन नित्यत्वमपि लक्षणे निवेश्यते ! अथ वा समुचितत्वं तद्विशेषणत्वेन तत्र निवेश्यते ! नाद्य: ग्राह्य इन्तेयावर्त्यदलनादेश्च प्राप्तिमपेक्ष्य प्रवृत्ते हन्तिविधावतिव्याप्तः । न द्वितीयः पञ्च पञ्च नखा भक्ष्या'इसत्राव्याप्तेः शशादीनां श्वादीनां भक्षणस्य नित्यप्राप्त्यभावात् । तृतीये तु यद्यपि नोक्तदोषोहन्ति- विधी ग्राह्यव्यावर्तनीययोः परस्परविरोधेन समुच्चित्य प्राप्त्य u ४२